MP Board Class 10th Sanskrit Pre Board Paper Solution 2023 || एमपी बोर्ड कक्षा 10वीं संस्कृत प्री बोर्ड पेपर सॉल्यूशन
MP Board Class 10th Sanskrit Pre Board Paper Solution 2023 || एमपी बोर्ड कक्षा 10वीं संस्कृत (Set-A) प्री बोर्ड पेपर सॉल्यूशन 2023
mp board 10th sanskrit pre board paper solution
MP Board Class 10th Sanskrit Pre Board Paper Solution 2023 download PDF || एमपी बोर्ड कक्षा 10वीं संस्कृत प्री बोर्ड पेपर सॉल्यूशन 2023
सत्र 2022-23 में प्रदेश के समस्त हाई स्कूल एवं हायर सेकंडरी विद्यालय में कक्षा 10वीं एवं 10वीं की बोर्ड परीक्षा के पूर्वाभ्यास दिनांक 30 जनवरी 2023 से दिनांक 11 फरवरी 2023 तक कराए जाएं इस हेतु निर्देश जारी कर दिए गए।
मध्य प्रदेश बोर्ड में प्री बोर्ड परीक्षाओं का आयोजन किया जा रहा है।
जिस तरह से विमर्श पोर्टल पर प्राचार्य लॉगिन पर दिनांक 27 एक 2023 से सन में प्रपत्र 1 में दर्शाई गई सूची अनुसार निम्नानुसार सामग्री उपलब्ध होगी जिन्हें प्राचार्य डाउनलोड कर उनके विद्यालय की छात्र संघ के अनुसार कम छात्र होने पर फोटोकॉपी तथा अधिक छात्र होने पर मुद्रित करा सकेंगे।
मध्य प्रदेश बोर्ड में बोर्ड परीक्षा से पहले एक बार प्री बोर्ड परीक्षा का आयोजन किया जा रहा है। प्री बोर्ड परीक्षा 2023 की तैयारी किस प्रकार से करें इस पोस्ट में पूरी कंप्लीट जानकारी मिलने वाली है।
Click here 👇👇👇
MP Board प्री बोर्ड परीक्षा 2023 क्या है ?
अर्धवार्षिक परीक्षा खत्म होने के बाद हर साल की तरह प्री बोर्ड परीक्षा 2023 का आयोजन किया जाता है। लेकिन इस वर्ष अर्द्धवार्षिक परीक्षाएं लेट से आयोजित की गई थी इस वजह से प्री बोर्ड परीक्षाओं को रद्द कर दिया गया था। इसके बाद प्री बोर्ड परीक्षा 2023 का आयोजन दोबारा से किया जा रहा है। छात्र बोर्ड परीक्षा से पहले अपनी परीक्षा के लिए तैयार हो पाएंगे और गुड परीक्षा में अच्छा प्रदर्शन कर पाएंगे।
एमपी बोर्ड प्री बोर्ड कक्षा 10 संस्कृत अभ्यास परीक्षा पेपर 2023
इस पोस्ट में आपको कक्षा 10वीं संस्कृत प्री बोर्ड परीक्षा पेपर 2022 के अभ्यास परीक्षा पेपर का संपूर्ण हल देखने को मिलने वाला है इसलिए इस पोस्ट को अंत तक अवश्य पढ़ें। इस पोस्ट में कक्षा 10वीं संस्कृत प्री बोर्ड परीक्षा 2023 के प्रश्न पत्र का सलूशन दिया गया है।
अभ्यास प्रश्न पत्र (सेट- अ) 2023
कक्षा- 10वीं
विषय - संस्कृत
समय - 3 घण्टा पूर्णांक: 75
निर्देश :
(1)सर्वे प्रश्नाः अनिवार्याः !
(2)प्रश्नानां सम्मुखे अंकाः प्रदत्ताः !
1.उचितं विकल्पं चित्वा लिखत- 6
(क) 'मम' पदे विभक्तिः अस्ति -
i .द्वितीया
ii. तृतीया
iii. पञ्चमी
iv. षष्ठी
उत्तर- iv. षष्ठी
(ख) "रमा" शब्दस्य चतुर्थी विभक्तेः एकवचने शब्दरूपं भवति-
i.रमाम्
ii.रमया
iii. रमायै
iv. रमायाः
उत्तर- iii. रमायै
(ग) “राज्ञा" पदे विभक्तिः अस्ति -
i .द्वितीया
ii. तृतीया
iii.प्रथमा
iv चतुर्थी
उत्तर- ii. तृतीया
(घ) 'फलम्' पदे विभक्तिः अस्ति -
(i) प्रथमा
(ii) सप्तमी
(ii) तृतीया
(iv) चतुर्थी
उत्तर - (i) प्रथमा
(ङ) अधोलिखितेषु अव्ययम् अस्ति -
i.पुत्र
ii. सूत्र
iii. पत्र
iv. कुत्र
(च) अधोलिखितेषु अव्ययं न अस्ति -
(i)कदा
(ii) सदा
(iii) तदा
(iv) अजा
2. रिक्तस्थानानि पूरयत् -6
(क) 'अवदत् ' पदे …….धातुः अस्ति । (वद् / दत्)
(ख) 'गच्छामि' पदे….. पुरुषः अस्ति। (प्रथम पुरुषः / उत्तम पुरुषः)
(ग) पचन्तु पदे …...वचनम् अस्ति। (एकवचन / बहुवचन)
(घ) 'पिबेत्' पदे …...लकारः अस्ति (विधिलिङ् / लोट्)
(ड) 'पराजय' पदे …….उपसर्ग अस्ति (पर / परा)
(च) 'अधिकार' पदे…...उपसर्गः अस्ति। (अधि / अधिक)
3.युग्ममेलनं कुरूत -6
'क' 'ख'
(क) सज्जनः परोपकार
(ख) सः+अपि व्यञ्जन् सन्धिः
(ग) गुणसन्धिः विसर्गसन्धिः
(घ) घनश्यामः कार्यकुशलः
(ड) पीताम्बरः कर्मधारयः समासः
(च) तत्पुरुष समासः बहुब्रीहि समासः
4.अधोलिखित प्रश्नानाम् उत्तराणि एकपदेन / एकवाक्येन वा लिखत - 6
(क) ल्यप् प्रत्ययस्य एकम् उदाहरणं लिखत?
(ख) 'धनवान' पदे कः प्रत्ययः अस्ति?
(ग) 'वद्+ तुमुन्' इत्यस्य पदं कि भविष्यति
(घ) प्राणेभ्योऽपि कः रक्षणीयः ?
(ङ) कस्य शोभा एकेन राजहंसेन भवति ?
(च) बुद्धिमती कुत्र व्याघ्रं ददर्श ?
5. शुद्धवाक्यानां समक्षं "आम्" अशुद्धवाक्यानां समक्षं "न" इति लिखत - 6
(क) 'पत्नी' शब्दस्य पर्यायः 'भार्या' भवति ।
(ख)'अधुना' पदस्य पर्याय: 'अत्र' भवति ।
(ग) 'सूर्योदयः' पदस्य विलोमः दिवसः अस्ति ।
(घ) 'शिव' पदस्य विलोमः 'अशिवः अस्ति ।
(ड़) दुर्बलं वृषभम् इत्यत्र दुर्बलं' विशेषणपदम् अस्ति ।
(च) 'क्रुद्धकृषक:' इत्यत्र क्रुद्धः विशेष्यपदम् अस्ति ।
6.कविः कुत्र सञ्चरणं कर्तुम् इच्छति? 2
अथवा
मयूरः कथं नृत्यमुद्रायां स्थितः भवति ?
7.बुद्धिमती केन उपेता पितुगृहं प्रति चलिता? 2
अथवा
कस्य शोभा एकेन राजहंसेन भवति ?
8.कुशलवयोः वंशस्य कर्ता कः? 2
अथवा
पृथिव्याः स्खलनात् किं जायते?
9.मातुः अधिका कृपा कस्मिन् भवति ? 2
अथवा
केन समः बन्धुः नास्ति ?
10.जननी कीदृशी भवति ? 2
अथवा
जनः किमर्थं पदातिः गच्छति
11. रेखाङ्कितपदम् आधृत्य प्रश्ननिर्माणं कुरुत (केचित् द्वे) 2
(क) सर्वे प्रकृतिमातरं प्रणमन्ति ।
(ख) त्वं मानुषात् विभेषि ।
(ग) मयूरस्य नृत्यं प्रकृतेः आराधना ।
12. अधोलिखितानि वाक्यानि कः कं प्रति कथयति (केचित् द्वे)। 2
() भवान् कुत्रः भयात् पलायितः ।
(1) पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि
(ii) वयस्य । अपूर्वं खलु नामधेयम्
13. प्रश्नपत्र समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकात् श्लोकद्वयं लिखत। 2
14. अधोलिखितानाम् अशुद्धकारक वाक्यानां शुद्धिः करणीयाः । (केचित् द्वे) 2
i.श्रीरामं नमः
ii.वृक्षेण पत्र पतति ।
iii.पिता पुत्रस्य सह गच्छति ।
iv.छात्राः कन्दुकेन क्रीडति ।
15. प्रदत्तैः शब्दैः रिक्त स्थानपूर्ति कुरुत - ( केऽपिचत्वारः) ( अत्र, सदा, विद्यया अहिभुक् पादध्वनिना) 2
(क) …... समयस्य सदुपयोगः करणीयः ।
(ख) मयूरः.. ..इति नाम्ना अपि ज्ञायते
(ग) चौरस्य ..... ...प्रबुद्धः अतिथिः ।
(घ) जीवनं दुर्वहम् अस्ति ।
(ड.) ......बिना जीवनं नास्ति
16.अधोलिखितानि वाक्यानिकथाक्रमानुसारेण योजयत् ।
(i.) तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः आसीत् ।
(ii) कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत् ।(iii) लोकानां पश्यताम् एव सर्वत्र जलोपप्लवः सञ्जातः ।
(iv) भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि ।
17. निर्देशानुसारं वाच्य परिवर्तनं कुरुत - ( केऽपि द्वे)
(i) अहं पुस्तकं पठामि । (कर्मवाच्ये परिवर्तनं कुरुत)
(ii) रामेण बालकाः दृश्यन्ते । ( कर्तृवाच्ये परिवर्तनं कुरुत)
(iii) सः ग्रामं गच्छति (कर्मवाच्ये परिवर्तनं कुरुत)
18 अधोलिखित गद्यांश पठित्वा प्रश्नाम् उत्तराणि संस्कृत लिखत। 3
कश्चन निर्धनोजन भूरि परिश्रम किचिदवित्तमुपार्तिवान् तेन वित्तेन स्वपुत्रम एकस्मिन महाविद्यालय प्रवेश दापयितुं सफलो जात:। तत्तनय: तत्रैव छात्रावासे निवसन अध्ययने संलग्न समभूत्। एकदा स पिता तनुजस्य रूग्णतामाकार्ण्य व्याकुल जात पुत्रं द्रष्टुं च प्रस्थितः।
i. निर्धन जन : कथं वित्त उपार्जितवान ?
ii तत्तनय: कुत्ते निवसन अध्ययने संलग्न समभूत्
iii. पिता कस्य रुग्णताना व्याकुलो जात:?
दोस्तों यदि आपको यह पोस्ट पसंद आयी हो तो इसे अपने दोस्तों और सोशल मीडिया पर अधिक से अधिक शेयर करिए। अगर दोस्तों अभी तक आपने हमारे यूट्यूब चैनल को सब्सक्राइब और टेलीग्राम ग्रुप को ज्वाइन नहीं किया है तो नीचे आपको लिंक दी गई है ज्वाइन और सब्सक्राइब करने की तो वहां से आप हमारे telegram group (Bandana classes.com) को ज्वाइन और YouTube channel (Bandana study classes) को सब्सक्राइब कर लीजिए जहां पर आप को महत्वपूर्ण वीडियो हमारे यूट्यूब चैनल पर मिल जाएंगे।
Click here 👇👇👇
Post a Comment