ad13

Class 11th Sanskrit Half Yearly Paper 2023-24 MP Board | कक्षा-11वीं संस्कृत अर्द्धवार्षिक परीक्षा पेपर 2023-24 एमपी बोर्ड

Class 11th Sanskrit Half Yearly Paper 2023-24 MP Board | कक्षा-11वीं संस्कृत अर्द्धवार्षिक परीक्षा पेपर 2023-24 एमपी बोर्ड

class 11th sanskrit annual exam paper 2023,class 11th sanskrit yearly paper 2023 mp board,half yearly exam 2023-24 class 8th sanskrit paper,class 11 sanskrit yearly paper 2023 mp board,mp board sanskrit varshik paper 2023 class 11th,mp board class 10 sanskrit half yearly paper,class 11 sanskrit ka paper varshik pariksha 2023,mp board exam paper class 11th sanskrit,sanskrit ka paper class 11th mp board exam,up board class 11 hindi question paper 2023,एमपी बोर्ड वार्षिक पेपर कक्षा दसवीं संस्कृत,कक्षा 11वीं संस्कृत वार्षिक परीक्षा पेपर 2023,वार्षिक परीक्षा 2023 कक्षा 11वीं संस्कृत का पेपर,वार्षिक परीक्षा का पेपर संस्कृत कक्षा दसवीं,संस्कृत का वार्षिक परीक्षा का पेपर कक्षा दसवीं,संस्कृत का पेपर वार्षिक परीक्षा 2023,त्रैमासिक परीक्षा 2023 कक्षा 11वीं विषय संस्कृत,त्रैमासिक परीक्षा कक्षा 11वीं विषय संस्कृत,वार्षिक परीक्षा 2023 कक्षा 11वीं संस्कृत,अर्धवार्षिक परीक्षा का पेपर कक्षा 12वीं संस्कृत
Class 11th Sanskrit Half Yearly Paper 2023-24 MP Board

MP Board Class 11th Sanskrit Half Yearly Paper 2023-24 


प्रिय विद्द्यार्थियों जैसा की हम सभी जानते हैं कि आपकी त्रैमासिक परीक्षा अभी कुछ दिनों पूर्व संपन्न हो चुकी है और अब आपकी अर्धवार्षिक परीक्षाएं 2023-24 (Half Yearly Examination) भी होने वाली है. तो हम आपके लिए अर्धवार्षिक परीक्षा से सम्बंधित महत्वपूर्ण प्रश्न और उनके हल बताने वाले हैं तो आपको इसके लिए इस पेज को ध्यानपूर्वक पढ़ना है जिससे आप अर्धवार्षिक परीक्षा में भी बहुत अच्छे अंक प्राप्त कर सके. हमने आपको त्रैमासिक परीक्षा से सम्बंधित पेपर और उनके हल भी बताये थे.


Class 11th Sanskrit Half Yearly Paper 2023


छात्रों जैसा कि आप जानते हैं कि आपकी अर्धवार्षिक परीक्षाएं दिसंबर माह में प्रस्तावित हैं इसलिए हम आपकी बेहतर तैयारी के लिए आपको महत्वपूर्ण प्रश्न उपलब्ध करवाएंगे. जैसा कि हम सभी जानते हैं कि आपने अभी हाल ही में त्रैमासिक परीक्षा के पेपर दिए हैं और यदि आपने उस पर ध्यान दिया होगा तो आपको पता होगा कि पिछले वर्ष का जो रिवीजन टेस्ट हुआ था उसमें से 75 से 85% तक आपका पेपर आया था. इन्हीं सब बातों को ध्यान में रखते हुए पिछले वर्ष का अर्धवार्षिक परीक्षा का पेपर आपको उपलब्ध करा रहे हैं जिससे आपकी तैयारी को एक बेहतरीन दिशा मिल सके और आप सभी छात्र बहुत ही अच्छे अंक प्राप्त कर सके .


Class 11th Sanskrit Half Yearly Question Paper 2023-24


कक्षा ग्यारहवीं के अर्धवार्षिक परीक्षा शुरू होने वाले हैं ।कक्षा ग्यारहवीं संस्कृत  विषय की तैयारी के लिए आपको अर्धवार्षिक परीक्षा 2022-23 के ओल्ड पेपर को देखना बहुत जरूरी है । अगर आप कक्षा 11वीं के स्टूडेंट पिछले साल का पेपर डाउनलोड करना चाहते हैं तो आप इस पोस्ट को पूरा जरूर पढ़ें । पोस्ट में हमने आपको पिछले साल में हुए आपके half yearly paper 2022-23 का हल बताया है ।


अर्धवार्षिक परीक्षा 2023-24


कक्षा - 11वी


विषय-संस्कृत


समय-3 घंटे                                      पूर्णांक-80


प्रश्न 1 उचित विकल्पम् चित्वा लिखत् । (6)


(क) 'राम' शब्दस्य सप्तमी विभक्तेः रूपम अस्ति। 

(अ) रामः (ब) रामेभ्यः (स) रामाः (द) रामे 


(ख) बालिकासु शब्दस्य विभक्तिः अस्ति। 

(अ) प्रथमा (ब) सप्तमी (स) तृतीया (द) षष्ठी


(ग) 'कविम् पदे विभक्तिः अस्ति।

(अ) प्रथमा (ब) ‌द्वितीया (स) तृतीया (द) चतुर्थी


(घ) 'बालिकायाः पदे वचनम् अस्ति।

(अ) एकवचनम् (ब) द्विवचनम् (स) बहुवचनम् (द) अन्यवचनम्


(ड) 'अत्र जीवनम् दुर्वहम् अस्ति' अस्मिन् वाक्ये अव्ययपदम अस्ति।

(अ) अत्र (ब) जीवनम् (स) दुर्वहम् (द) अस्ति'


च) अधोलिखितेषु अव्ययपअस्तअस्ति ।

(अ) अत्रः (ब) अपि (स) प्रहारः (द) यदा


प्रश्न 2 रिक्त स्थानानि पुरयत । (6)


(i) 'गच्छन्तु इत्यस्मिन् पदे........ वचनम् अस्ति। (एकवचनं/ द्विवचन)


(ii) वदामि इत्यस्मिन् पदे….धातुः अस्ति । (वाद् / वद्) 


(iii) 'पचेयुः' इत्यस्मिन् पदे लकारः अस्ति । ( लोट्/ विधिलिङ)


(iv) 'लृट् लकारस्य उदाहरणं अस्ति । (पठिष्यति । पठति)


(v) 'अधिकार' पदे... उपसर्गः अस्ति। (अधि/अधिक)


(vi) पराजयः' पदे.... उपसर्गः अस्ति। (पर/परा)


प्रश्न 3 उचित मेलम् कुरूत्। (6)


(अ)                                                 (ब)


(I) अनुरूपम्             -             (क) ‌द्विगु समास


(II) चौरात् भयम्        -             ख) अव्ययीभावः


(III) मनोरथः             -             (ग) सज्जनः


IV) सत् + जन          -              (घ) मनः + रथः


V) गण + ईश:          -          (ड) पञ्चमी तत्पुरुषः


VI) पंचवटी               -         (च) गणेश


प्रश्न 4 एकपदेन उत्तरम् लिखत्। (6)


(क) 'आगत्य' इत्यस्मिन् पदे कः प्रत्ययः अस्ति?


(ख) 'नेतुम्' इत्यस्मिन् पदे कः प्रत्ययः अस्ति?


(ग) गत्वा इत्यस्मिन् पदे काः प्रत्ययः अस्ति?


प्रश्न 5. शुद्धवाक्यानां समक्षं "आम" अशुद्धवाक्यानां समक्षं "न" इति लिखत


(क) तुल्यवत्सला जननी' इत्यनयोः पदयोः विशेष्यपदं अस्ति ।


(ख) 'दुर्बलम् वृषभम्' इत्यनयोः पदयोः विशेष्यम् अस्ति ।

(ग) शृगालः पदस्य पर्यायपदं जम्बुकः अस्ति ।


(घ) शीघ्रम् पदस्य पर्यायपदं रसालम् अस्ति।


(ङ) बु‌द्धिहीना पदस्य विलोमपदं पण्डितः अस्ति।


(च) संपत्तौ पदस्य विलोमपदं विपत्तौ अस्ति।


प्रश्न 6. महात्मनः व्रतानि कानि आसन् ?         (2)


                     अथवा


समृद्धिः केषां जायते ?


प्रश्न 7. 'सुब्बण्णस्य सहजाभिलाषः कस्मिन् आसीत् ?    (2)

                          अथवा


पुराणिकशास्त्री स्वपुत्रेण किं गापयामास ?


प्रश्न 8. तन्तुवायाः कीदृशस्य पटस्य निर्माणमकुर्वन् ?(2)


                      अथवा


गौराङ्गः तन्तुवायान् कथं निष्कासयति ?


प्रश्न 9. पुष्करिणीतः पड्कोद्धारो न भवति ।      (2)


                       अथवा


ग्राम्यजनाः जलशोधनार्थम् अवश्यं शिक्षयितत्याः ।


प्रश्न 10. कस्मिन् रताः जनाः ब्रह्म प्राप्नुवन्ति ? (2)


                     अथवा


षष्ठे पच्चे महर्षिणा के गुणाः वर्णिताः ?


प्रश्न 11. प्रक्षपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकात् सुभाषितश्लोकद्वयं लिखत। (2)


प्रश्न 12. रेखांकितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत कोऽपि द्वय-           (2)


(i) अभिज्ञानशाकुन्तलम् कालिदासस्य रचना अस्ति ।


(ii) बीरः सर्वदमनः पाठः सप्तमांकात् गृहीताः ।


(iii) बाल्मीकि रामायण ग्रन्थः रचिताः ।.


प्रश्न 13. अथ कोऽस्य व्यपदेशः।


कः कथयति

…………


कं प्रति कथयति

…………..


                     अथवा


किं वा शकुन्तलेत्यस्य मातुराख्या


कः कथयति

………….


कं प्रति कथयति

…………..



प्रश्न 14. वर्णानाम् कति स्थानानि? तानि च कानि इत्यपि स्पष्टं लिखत ।                  (2)


                  अथवा


कीदृशाः पाठकाः अधमाः मताः।


प्रश्न 15. पाठकानां गुणाः के मताः ?     (2)


            अथवा


कि प्रोक्तवते पाणिनये नमः ?


प्रश्न 16. अधोलिखितगद्यांशं पठित्वा प्रश्नानां उत्तराणि संस्कृतभाषायां लिखत - (3)


बै. गौराड्गः - ( अनुचरमुद्दिश्य) पश्या एताभ्यां बद्धीमुद्रा ग्रहीष्ये । अनिर्वचनीयम् एतत्पटयोः सौन्दर्यम् । अतिसूक्ष्मतरोऽयं पटः । पश्य, एतस्य पञ्चषैः पटलैः परिवेष्टितमप्यपटमेव प्रतीयतेऽङ्गम् । आः कथमेतत्समक्षमस्मद्देशीयानां पटानां विक्रयो भविष्यति, इति हतमस्मद्देशीयं वाणिज्यम्।


(i) एताभ्या का ग्रहीष्ये ?


(ii) एतत्पटयोः सौन्दर्य कीदृशम् ?


(iii) अयं पटः कीदृशः ?


                           

प्रश्न 17. अधोलिखितं पद्यांशं पठित्वा प्रश्नानां उत्तराणि संस्कृतभाषायां लिखत-         (3)


मन्त्रो विजयमूलंहि राज्ज्ञां भवति राघव । सुसंवृतो मन्त्रिधुरैरमात्यैः शास्त्रकोविदैः ।। कच्चिन्निद्रावशं नैषि कच्चित्कालेऽवबुध्यसे । कच्चिच्चापररात्रेषु चिन्तयस्यर्धनैपुणम् ।।


प्रश्न -


(i) राज्ञां विजयमूलं किं भवति


(ii) त्वं किं चिन्तयसि ?


(iii) कीदृशैः अमात्यैः राज्ञां विजयो भवति ।


                         अथवा


कच्चित्सहस्त्रान्मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्मान्निःश्रेयसं महत् ।। एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः । राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ।।


प्रश्न 19. रिक्तस्थानानि पुरयत- (रिक्तस्थान पूर्ण करो।)

                                                             (3)

(क) राजशार्दूल…….. श्रयताम्।


(ख) अयं वः यज्ञः…… तुल्यः नास्ति ।


(ग) पुरा उञ्छवृत्तिर्द्विज: …….अभवत् ।


(घ) तदा क्षुधार्तम्……. कुटीं प्रवेशयामासुः ।


प्रश्न 20. अधोलिखितम् अपठितगद्यांशं पठित्वा प्रश्नानां उत्तराणि संस्कृतभाषायां लिखत।                   (4)


बालिकानां कृते शिक्षाया महती आवश्यकता एतस्मात् कारणात् वर्तते यत् ता एव मिये प्राप्ते मातरो भवन्ति यथा मातरो भवन्ति, तथैव सन्ततिर्भवति। यदि मातरोऽशिक्षिताः वेद्याशून्याः कर्तव्यज्ञानहीनाश्च सन्ति, तर्हि ताः स्वपुत्राणां पालनं रक्षणं शिक्षणादिकं च अभ्यक्तया न करिष्यन्ति । यदि नार्यः शिक्षिताः सन्ति तर्हि पुत्राः पुत्र्यश्च तथैव विद्यायुक्ताः नेपुणाः सफलाश्च भविष्यन्ति तासां च सन्ततिः हृष्टा पुष्टा सगुणोपेता च भविष्यति । अतः देशस्य समानस्य च उन्नत्यै श्रीवृद्धये च बालिका शिक्षा अत्यावश्यकी 


प्रश्न.


(i) ता एव समये प्राप्ते काः भवन्ति ?


(ii) पुत्राः पुत्र्यश्च कदा विद्यायुक्ताः भविष्यन्ति ?


(iii) किं व्यये कृते वर्धत एव?


(iv) 'प्रसारयति' इत्यर्थे किं क्रियापदम् अत्र प्रयुक्तम् ?


प्रश्न 21. स्थानान्तरणप्रमाणपत्रार्थे आवेदन-पत्रम् लिखता       (4)


                      अथवा


रुग्णतायाः कारणात् अवकाशप्राप्तये प्राचार्याय पत्र लिखत ।


प्रश्न 22. प्रदत्तैः शब्दैः अनुच्छेद लेखनं कुरुत ।     (4)


संस्कृतं न केवलं भारतवर्षस्य.. अपितु सा.....गौरवं स्वाभिमानञ्च अस्ति । वैज्ञानिक सुव्यवस्थिता...... अनुपमेया च भाषा अस्ति। सङ्गणकयन्त्राय अपि...... अत्युत्तमा वैज्ञानिकानां मतम्। "संस्कृतिः संस्कृताश्रितेति". ...संस्कृतस्य महत्त्वम् सिद्धम् । जननीयमित्यपि वक्तुं शक्यते । सम्पूर्ण संसारे संस्क बिदाते।


प्रश्न 23. अधोलिखितं एक विषयं चित्वा कवि परिचयं लिखत।         (4)


(i) कालिदास


(iii) अस्माकं देशः


(ii) संस्कृतभाषायाः महत्त्वम्


(iv) अस्माकं विद्यालयः


Disclaimer: यह Blog एक सामान्य जानकारी के लिए है। इस Blog का उद्देश्य सामान्य जानकारी उपलब्ध कराना है। इसका किसी भी वेबसाइट या ब्लॉग से कोई संबंध नहीं है। यदि सम्बंध पाया गया तो यह महज एक संयोग समझा जाएगा।


दोस्तों यदि आपको यह पोस्ट पसंद आयी हो तो इसे अपने दोस्तों और सोशल मीडिया पर अधिक से अधिक शेयर करिए। अगर दोस्तों अभी तक आपने हमारे यूट्यूब चैनल को सब्सक्राइब और टेलीग्राम ग्रुप को ज्वाइन नहीं किया है तो नीचे आपको लिंक दी गई है ज्वाइन और सब्सक्राइब करने की तो वहां से आप हमारे telegram group (Bandana classes.com) को ज्वाइन और YouTube channel (Bandana study classes) को सब्सक्राइब कर लीजिए जहां पर आप को महत्वपूर्ण वीडियो हमारे यूट्यूब चैनल पर मिल जाएंगे।


👉Click here to join telegram channel👈


👉Click here to join YouTube channel 👈





Post a Comment

Previous Post Next Post

Top Post Ad

Below Post Ad