ad13

Class 12th Sanskrit Half Yearly Paper 2023-24 MP Board | कक्षा 12वीं संस्कृत अर्द्धवार्षिक परीक्षा पेपर 2023-24 एमपी बोर्ड

Class 12th Sanskrit Half Yearly Paper 2023-24 MP Board | कक्षा 12वीं संस्कृत अर्द्धवार्षिक परीक्षा पेपर 2023-24 एमपी बोर्ड

class 10th sanskrit paper 2023 half yearly exam,mp board class 10th sanskrit paper 2023,class 10 sanskrit ardhvarshik paper 2023 mp board,mp board sanskrit ardhvarshik paper 2023 class 10th,sanskrit ka ardhvarshik paper 2023 class 10th mp board,class 10th sanskrit ardhvaarshik paper 2023 24,mp board class 9th sanskrit paper 2023,sanskrit ka ardhvaarshik paper 2023 kaksha 10,class 9th sanskrit ardhvaarshik paper 2023 24,mp board sanskrit ardhvarshik paper 2023 class 9th,कक्षा 12 अर्धवार्षिक पेपर भौतिक शास्त्र संपूर्ण हल,वार्षिक परीक्षा का पेपर संस्कृत कक्षा 12वीं,त्रैमासिक परीक्षा 2023 कक्षा 12वीं विषय संस्कृत का पेपर,कक्षा 12वी संस्कृत अर्द्धवार्षिक परीक्षा,अर्द्धवार्षिक परीक्षा कक्षा 12वी संस्कृत,संस्कृत कक्षा 12वी अर्द्धवार्षिक परीक्षा,कक्षा 10वी sanskrit अर्द्धवार्षिक परीक्षा 2023-24 असली पेपर,संस्कृत का पेपर कक्षा 12वी त्रैमासिक परीक्षा,संस्कृत का पेपर अर्धवार्षिक परीक्षा,कक्षा 12वीं संस्कृत बोर्ड परीक्षा का पेपर एमपी बोर्ड
Class 12 Sanskrit Half Yearly Paper 2023-24 MP Board

MP Board Class 12th Sanskrit Half Yearly Paper 2023-24 


प्रिय विद्द्यार्थियों जैसा की हम सभी जानते हैं कि आपकी त्रैमासिक परीक्षा अभी कुछ दिनों पूर्व संपन्न हो चुकी है और अब आपकी अर्धवार्षिक परीक्षाएं 2023-24 (Half Yearly Examination) भी होने वाली है. तो हम आपके लिए अर्धवार्षिक परीक्षा से सम्बंधित महत्वपूर्ण प्रश्न और उनके हल बताने वाले हैं तो आपको इसके लिए इस पेज को ध्यानपूर्वक पढ़ना है जिससे आप अर्धवार्षिक परीक्षा में भी बहुत अच्छे अंक प्राप्त कर सके. हमने आपको त्रैमासिक परीक्षा से सम्बंधित पेपर और उनके हल भी बताये थे.


Class 12th Sanskrit Half Yearly Paper 2023


छात्रों जैसा कि आप जानते हैं कि आपकी अर्धवार्षिक परीक्षाएं दिसंबर माह में प्रस्तावित हैं इसलिए हम आपकी बेहतर तैयारी के लिए आपको महत्वपूर्ण प्रश्न उपलब्ध करवाएंगे. जैसा कि हम सभी जानते हैं कि आपने अभी हाल ही में त्रैमासिक परीक्षा के पेपर दिए हैं और यदि आपने उस पर ध्यान दिया होगा तो आपको पता होगा कि पिछले वर्ष का जो रिवीजन टेस्ट हुआ था उसमें से 75 से 85% तक आपका पेपर आया था. इन्हीं सब बातों को ध्यान में रखते हुए पिछले वर्ष का अर्धवार्षिक परीक्षा का पेपर आपको उपलब्ध करा रहे हैं जिससे आपकी तैयारी को एक बेहतरीन दिशा मिल सके और आप सभी छात्र बहुत ही अच्छे अंक प्राप्त कर सके .


Class 12th Sanskrit Half Yearly Question Paper 2023-24


कक्षा 12वीं के अर्धवार्षिक परीक्षा शुरू होने वाले हैं । कक्षा 12वीं संस्कृत विषय की तैयारी के लिए आपको अर्धवार्षिक परीक्षा 2022-23 के ओल्ड पेपर को देखना बहुत जरूरी है । अगर आप कक्षा 12वीं के स्टूडेंट पिछले साल का पेपर डाउनलोड करना चाहते हैं तो आप इस पोस्ट को पूरा जरूर पढ़ें । पोस्ट में हमने आपको पिछले साल में हुए आपके half yearly paper 2022-23 का हल बताया है ।


एमपी बोर्ड अर्धवार्षिक पेपर 2023-24


  कक्षा- 12


   विषय - संस्कृत


समय - घण्टात्रयम्                      पूर्णाङ्काः – 80


निर्देश :


(i) सर्वे प्रश्नाः अनिवार्याः सन्ति ।


(ii) प्रश्नानां सम्मुखे अङ्काः प्रदत्ताः ।



प्रश्न 1.उचितविकल्पं चित्वा लिखत-


(i) ‘त्रिविधम्' इत्यस्मिन् पदे समासः अस्ति।


(अ) तत्पुरुषः              (ब) द्विगुः


(स) द्वन्द्वः                 (द) बहुब्रीहिः ।



(ii) 'क्षणानन्तरम्' इत्यस्मिन् पदे समासविग्रहः अस्ति


(अ) क्षणस्य अनन्तरम्  (ब)क्षणेन अनन्तरम् 


(स) क्षणात् अनन्तरम्   (द) क्षणम् अनन्तरम् ।



(iii) 'अज्ञानम्' इत्यस्मिन पदे समासः अस्ति..


(अ) द्वितीया तत्पुरुष     (ब) षष्ठी तत्पुरुष 


(स) उपपद तत्पुरुष      (द) नञ् तत्पुरुष ।



(iv) 'शान्तो भव' इत्यस्मिन् पदे सन्धिः अस्ति -


(अ) दीर्घस्वर सन्धिः      (ब) गुणस्वर सन्धिः


(स) विसर्ग सन्धि-      (द) व्यञ्जन् सन्धि ।



प्रश्न 2.प्रदत्त शब्दैः रिक्त स्थानपूर्ति कुरुत-


(i) 'भवति' इत्यस्मिन् पदे …...धातु अस्ति । (भू/ भव)



(ii) 'असि' इत्यस्मिन् पदे…… लकारः अस्ति । (लृट्लकारः / लट् लकारः)



(iii) इच्छामि इत्यस्मिन् पदे …...पुरुषः अस्ति। (उत्तम पुरुषः/प्रथम पुरुषः)



(iv) ‘अकरोत्' इत्यस्मिन् पदे ………वचनम् अस्ति। (एक वचनम्/ बहुवचनम्)



(v) ‘प्रयच्छामि' इत्यस्मिन् पदे……. उपसर्गः अस्ति। (प्रय / प्र)



(vi) 'प्रणम्य' इत्यस्मिन् पदे उपसर्गः अस्ति । (प्र / प्रण)



(vii) संहरति इत्यस्मिन् पदे ..उपसर्गः अस्ति। (सम्/ति)



प्रश्न 3.उचित मेलनं कुरुत -



        'अ'                                'ब'



 (i)      कुत्र                            मा कुरुत



(ii)     अहम्                          टाप् प्रत्यय 



(iii)   वार्तालापं                      मतुप्



(iv)  कोकिला                       तुमुन् 



(v) गुणवान्                        गच्छति



(vi) नेतुम्                          पठामि



प्रश्न 4. एक पदेन उत्तरं लिखत-


(i) 'करी' पदस्य पर्यायपदं किम् अस्ति ?



(2) 'सुतः' पदस्य पर्यायपदं किम् अस्ति ?



(3) 'बुधाः' पदस्य विलोमपदं किम् अस्ति ?



(4) 'मौनम् पदस्य विलोमपदं किम् अस्ति ?



(5) ' सत्यात् किं न कर्तव्यम् ?



(6) 'महीक्षिताम् आद्यः कः आसीत् ?



(7) शर्वरि केन भाति ?



प्रश्न 5.शुद्धवाक्यानां समक्षे 'आम' अशुद्ध वाक्यानां समक्षे 'न; इति लिखत-



(1) 'सर्वविद्यानिष्णातां पदे मदालसा विशेष्यं अस्ति ।



(2) '‘कपटी संन्यासिन् पदे संन्यासिन् विशेषणं अस्ति ?



(3) '‘राजेन्दुः दिलीपः' पदे दिलीपः विशेषणं अस्ति ?



(4) '‘ज्योतिः शास्त्रपारंङ्गतः ब्राह्मणः पदे ब्राह्मणः विशेष्यं अस्ति ।



(5) ''विना' पदे षष्ठी विभक्तिः भवति ।



(6) संस्कृते षड् कारकाणि सन्ति ।



प्रश्न 6. केन कुलं विभाति ?



             अथवा



जगतः क्षयाय अल्पबुद्धयः प्रभवन्ति ?



प्रश्न 7. कस्याः रक्षार्थं पत्न्याः सहयोगः अनिवार्यः अस्ति ?


               अथवा


भोजनान्ते किं विषम् ?



प्रश्न 8. वत्सराजः भोजं कुत्र नीतवान् ?



              अथवा



रात्रौ के के प्रविशन्ति ?



प्रश्न 9. शिवगणाः कीदृशाः आसन् ?



            अथवा



लक्ष्मणेन किं कर्तुं निश्चयः कृतः ?



प्रश्न 10. काभ्यां न प्रमदितव्यम् ?



           अथवा



दिलीपस्य कार्याणाम् आरम्भः कीदृशः आसीत् ?



प्रश्न 11. प्रश्न पत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकस्य सुभाषितं श्लोकं लिखत ।



प्रश्न 12. रेखाङ्कितपदानि आवृत्य प्रश्ननिर्माण कुस्त (कोऽपि द्वौ)



(1) भूतेषु दया एव दैवी सम्पद् ।



(2) मदालसा शिष्यान जीवनकला पाठयितुम् इच्छति ?



(3) पार्थिवस्य वनगमननिवृत्तिः भविष्यति ।



प्रश्न 13. अधोलिखितसंवादे कः कं प्रति कथयति इति लिखत- एक शरीर संक्षिप्ता पृथिवी रक्षितव्या।



                  अथवा



त्वं तु केवलं विद्याध्ययने एव रता । तु



प्रश्न 14 रामायणस्य रचनाकारः कः ? अस्मिन् काव्ये कति काण्डानि सन्ति ?



                अथवा



"कुमारसम्भवम् महाकाव्यस्य रचनाकारः कः ? अस्मिन् महाकाव्ये कति सर्गाः सन्ति ?



प्रश्न 15.संस्कृतनाट्यशास्त्रस्य जनकः कः अस्ति ? एकस्य चम्पूकाव्यकारस्य नाम लिखत । तस्य रचनाश्च लिखत ।



               अथवा



प्रश्न 16. अधोलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि संस्कृत भाषायां लिखत


यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि । यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि नो इतराणि अन्य यदि ते कर्म वि चिकित्सा या वृत्तविचिकित्सा वा स्यात्। ये तत्र ब्राह्मणाः सम्मर्शिनः, युक्ताः आयुक्ताः, अलूक्षाः धर्मकामाः स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः ।


(1) अस्माकं कानि उपास्यानि ?



(2) आचार्यस्य कीदृशानि कर्माणि सेवितव्यानि ?



(3) ब्राह्मणाः कीदृशः स्युः ?



                    अथवा



भोजविषयिणाम् इमां भविष्यवाणीं निशम्य मुजो विच्छायवदनाऽभूत् । ततो राजा ब्राह्मणं संप्रेष्य निशीथे शयनमासाद्य व्यचिन्तयत्- यदि राजलक्ष्मीः भोजकुमारं गमिष्यति, तदाहं जीवन्नपि मृतः । ततश्च अभूक्त एव सः एकाकी किमपि चिन्तयित्वा बगदेशाधीश्वरं वत्सराज समाकारितवान्।


1) कः विच्छायवदनोऽभूतः ? 



(2) मुञ्जः कं समाकारितवान् ?



(3) राजलक्ष्मीः कुत्र गमिष्यति ?



प्रश्न 17 अधोलिखितं गद्यांश पठित्या प्रश्नानां उत्तराणि लिखत - असी मयाहतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धो बलवान् सुखी।


(1) कः मया हतः ?



(2) ईश्वरः कः अस्ति ?



(3) अहं का शत्रु हनिष्ये



                       अथवा



प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् । सहस्त्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ।।



(1) केषां भूत्यर्थं सः बलिमग्रहीत ?



(2) दिलीपः प्रजानां भूत्यर्थ कम् अग्रहीत् ?



(3) रविः रसं किमर्थम् आदत्ते ?



प्रश्न 18. अधोलिखित नाट्यांशं पठित्वा प्रश्नानां उत्तराणि लिखत- 


कुण्डला – मदालसे तूष्णीं किमर्थं तिष्ठसि ? देहि प्रत्युत्तरम् । ऋतध्वजः – एकस्य अपराधेन सर्वा जातिः दण्डया इति विचित्रो न्यायः तव सख्याः।


ऋतध्वजः- माता एव प्रथमा आचार्या इत्यस्ति मे अवधारण। नारी व समस्तसृष्टेः निर्मात्री । परं कथनेन किम् ? 


परीक्ष्य एव ज्ञास्यति अत्रभवती। परीक्षार्थमुद्यतोऽस्मि गृहास्थाश्रम - प्रयोगशालायाम् ।


(1)' का समस्तसृष्टेः निर्मात्री ?


(2)' ऋतध्वजस्य नारीं प्रति का धारणा आसीत् ?


(3)  'मदालसे तूष्णीं किमर्थं तिष्ठसि ? इति का कथयति ? 



                   अथवा



लक्ष्मणः – न शक्नोमि रोषं धारयितुम् । भवतु भवतु। गच्छामस्तावत् । (प्रस्थितः)


राम: – त्रैलोक्यं दग्धुकमेव ललाटपुटसंस्थिता। भृकुटिर्लक्ष्मणस्यैषा नियतीव व्यवस्थिता ।। सुमित्रामातः । इतस्तावत् ।


(1) कः न शक्नोमिरोषं धारयितुम् ?


(2) लक्ष्मणस्य भृकुटिः कीदृशः आसीत् ?


(3) 'भवतु' इत्यस्मिन् पदे कः लकारः अस्ति ?



प्रश्न 19. संकेताधारितं रिक्तस्थानपूर्ति कुरुत (कोऽपि त्रयः) .


(वद्, अन्तेवासिनम्, संन्यासी, यूनोः)



(1) …….तुरीयाश्रमसेवी अस्ति ।


(2) …...हृदयं उद्यानस्य शोभां दृष्ट्वा उत्कण्ठितं भवति ।


(3) वेदमनूच्याचार्यो …....अनुशास्ति ।



(4) सत्यं ……..धर्म चर ।



प्रश्न 20. अपठितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि लिखत।


(कोऽपि, चत्वारः)


संसारे जनाः सुखम् इच्छन्ति । सुखं च धनेन एव प्राप्तुं शक्यते । अतः धनोपार्जनस्य आवश्यकता भवति । यस्य पार्श्वे धनं भवति सः सुखेन शेते। निर्धनं पुरुषं तु मित्राणि अपि त्यजन्ति। चौर्येण, कपटेन च प्राप्तं धनं विनाशकरं भवति । कृषि कर्मणा, व्यापारेण, परिश्रमेण च प्राप्तं धनं फलानि । यद् धनं फलति तेनैव सुखं प्राप्यते । धनहीनोऽपि सुखी भवति । सुखं तु मनसा अनुभूयते । यत्र संतोषः, तत्रैव वस्तुतः सुखम्।


(1) कुत्र जनाः सुखम् इच्छन्ति ?


(2) सुखं कथं प्राप्तुं शक्यते ?


(3) निर्धन पुरुष कानि अपि त्यजन्ति ?


(4) केन प्राप्तं धनं विनाशकर भवति ?


(5) क. सुखी भवति ?


(6) केन प्राप्त धनं फलानि ?



प्रश्न 21. स्वप्राचार्यस्य कृते दिनत्रयस्य अवकाशार्थं प्रार्थनापत्रं लिखत |



                    अथवा



पुस्तक-प्रेषणार्थं प्रकाशकं प्रति पत्रं लिखत ।



प्रश्न 22. प्रदत्तैः शब्दैः अनुच्छेद लेखनं कुरुत–


(नोद्घाटयेत्, लोमश्च, आत्मनः, वर्णयन्, श्रीकृष्णः, बोधयति, त्रीणि, पिहितानि) 


कर्तव्याकर्तव्यं ….... भगवान्........ अर्जुनस्य माध्यमेन अस्मान् सर्वान् ......यत् कामः क्रोधः एतानि त्रीणि नरकस्य द्वाररूपाणि अतः यः जनः ……..नाशं नेच्छति अपितु वकीयं कल्याणमिच्छति सः एतानि द्वारणि.. ……...सर्वप्रत्यनैः च एतेषां त्रयाणां त्यागं कुर्यात् येनैतानि …….. ..द्वारणि सदैव तस्य कृते तिष्ठेयुः सः च उन्नतिपथि अग्रसरो भवेत्।



                        अथवा



(बहुधा, प्रचलितः, त्वां, दुर्गाध्यक्षः, गूढचरं, यथोचितं, संन्यासी, नाह) अहं तु …......कस्यापि, देशद्रोहिणो मन्ये । तदागच्छ….......समीपे स वाभिज्ञाय, त्वया ….....व्यवहरिष्यति । ततः तु त्यज । पुनरायास्यामि, नाहं पुनरेव कर्यायष्यामि, महाशयोऽसि दयस्व इति…... अकथयत्, दौवारिकस्तु तमाकृष्य नयन्तय………..|



प्रश्न 23. अधोलिखितं एकं विषयं चित्वा कवि परिचयं लिखत-


(i) कालिदासः



(ii) जयदेवः



(iii) भारविः



(iv) वाल्मीकिः


Disclaimer: यह Blog एक सामान्य जानकारी के लिए है। इस Blog का उद्देश्य सामान्य जानकारी उपलब्ध कराना है। इसका किसी भी वेबसाइट या ब्लॉग से कोई संबंध नहीं है। यदि सम्बंध पाया गया तो यह महज एक संयोग समझा जाएगा।


दोस्तों यदि आपको यह पोस्ट पसंद आयी हो तो इसे अपने दोस्तों और सोशल मीडिया पर अधिक से अधिक शेयर करिए। अगर दोस्तों अभी तक आपने हमारे यूट्यूब चैनल को सब्सक्राइब और टेलीग्राम ग्रुप को ज्वाइन नहीं किया है तो नीचे आपको लिंक दी गई है ज्वाइन और सब्सक्राइब करने की तो वहां से आप हमारे telegram group (Bandana classes.com) को ज्वाइन और YouTube channel (Bandana study classes) को सब्सक्राइब कर लीजिए जहां पर आप को महत्वपूर्ण वीडियो हमारे यूट्यूब चैनल पर मिल जाएंगे।


👉Click here to join telegram channel👈


👉Click here to join YouTube channel 👈





Post a Comment

Previous Post Next Post

Top Post Ad

Below Post Ad