MP Board Class 10th Sanskrit Varshik Paper 2023 || एमपी बोर्ड कक्षा 10वीं संस्कृत वार्षिक पेपर 2023
class 10 sanskrit varshik paper 2023 mp board || एमपी बोर्ड कक्षा 10वीं संस्कृत वार्षिक पेपर 2023
MP Board Class 10th Sanskrit Annual Paper 2023
नमस्कार दोस्तों स्वागत है आपका हमारी वेबसाइट www.Bandana classes.com पर । आज की पोस्ट में हम आपको "MP Board Class 10th Sanskrit Varshik Paper 2023 / एमपी बोर्ड कक्षा 10 संस्कृत वार्षिक पेपर 2023 " के बारे में बताएंगे तो इस पोस्ट को आप लोग पूरा पढ़िए।दोस्तों, जैसा कि आप सभी लोगों को पता होगा कि आपके वार्षिक पेपर start हो चुके हैं तो आज हम आपके लिए MP Board class 10th Sanskrit का final paper लेकर आ चुके हैं। कक्षा 10वीं संस्कृत का पेपर दिनांक 2 मार्च 2023 को आयोजित होने वाला है जिसके लिए सभी छात्र परेशान हो रहे हैं कि आखिर एमपी बोर्ड कक्षा 10वीं वार्षिक परीक्षा संस्कृत का पेपर कैसा आएगा दोस्तों आपको परेशान होने की बिल्कुल भी जरूरत नहीं है। हम आपके लिए कक्षा बारहवीं संस्कृत का पेपर लेकर आ चुके हैं जिसे आप सभी लोग एक बार पूरा पेपर जरूर पढ़ लीजिएगा।
MP Board class 10th Sanskrit paper 2023 annual exam
एमपी बोर्ड कक्षा 10वीं संस्कृत वार्षिक पेपर 2023 में अच्छे अंक प्राप्त करने के लिए विद्यार्थियों को समय सारणी के अनुसार तैयारी करनी बहुत आवश्यक है जैसा कि आप सभी को पता होगा एमपी बोर्ड कक्षा 10वीं संस्कृत का सिलेबस इस साल कम किया गया था। इसलिए पेपर बहुत आसान आएगा। MP Board class 10th Sanskrit question paper 2023 में सबसे आसान और महत्वपूर्ण प्रश्नों को पढ़कर आप कम समय में अधिक अंक प्राप्त कर सकते हैं।
संस्कृत : कक्षा- 10
आदर्श प्रश्न-पत्र
समय: 3 घण्टे ] [ पूर्णांक: 80
प्रश्न १.(क) 'बालकानाम्' इत्यस्य पदस्य विभक्तिः अस्ति-
(i) प्रथमा
(ii) चतुर्थी
(iii) षष्ठी
Ans-(iii) षष्ठी
(ख) 'रमा' शब्दस्य पंचमीविभक्तेः रूपम् अस्ति-
i) रमाया:
(ii) रमा
(iii) रमाम्
Ans-i) रमाया:
(म) 'सप्तमी विभक्तेः ' रूपं किम् ?
Ans- (iii) पितरि
(घ) एकवचनस्य रूपम् अस्ति-
(i) कवयः
(ii) रामा:
(iii) राज्ञा
Ans-(iii) राज्ञा
(ङ) 'अहम् अपि आपणं गच्छामि' इत्यस्मिन् वाक्ये अव्ययम् अस्ति-
(i) अहम्
(ii) अपि
(iii) आपणं
(iv) गच्छामि
Ans-(ii) अपि
(च) अधोलिखितेषु अव्ययं नास्ति-
(i) प्रातः
(ii) तथा
(iii) यथा
(iv) अस्तु
Ans-(iv) अस्तु
प्रश्न २. शुद्धवाक्यानां समक्षम् 'आम्' अशुद्धवाक्यानां समक्षं 'न' इति लिखत-
((क) 'भवेयुः' इति धातुरूपे बहुवचनम् अस्ति । Ans- आम्
(ख) ‘अपश्यन्' इत्यस्मिन् पदे 'लङ्लकारः' अस्ति।
Ans- आम्
(ग) गच्छ' इत्यस्मिन् पदे प्रथमपुरुषः अस्ति ।
Ans- न
(घ) 'लभन्ते' इत्यस्मिन् पदे धातुः 'लभ्' अस्ति । Ans- आम्
(ङ) 'दुर्व्यवहारः' इत्यस्मिन् पदे 'दु' उपसर्गः
अस्ति
Ans- न
(च) 'प्रत्येक:' इत्यस्मिन् पदे प्रति उपसर्गः अस्ति।
Ans- आम्
प्रश्न ३. युग्ममेलनं कुरुत-
प्रश्न ४. एकपदेन उत्तरत-
(क) 'कर्तुम्' इत्यस्मिन् पदे प्रत्ययः अस्ति ।
Ans-तुमुन्
(ख) ल्यप् प्रत्ययस्य एकम् उदाहरणम् लिखत ।
Ans- प्रदाय
(ग) ‘गत:' इत्यस्मिन् पदे प्रत्ययः अस्ति ।
Ans - क्त
(घ) केषां माला रमणीया ?
Ans- हरित तरू ललित लतानामू
(ङ) प्रत्युत्पन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच ?
Ans-जम्बुकम
(च) उदयसमये अस्तसमये च कः रक्तः भवति Ans- सविता
प्रश्न ५. प्रदत्तैः शब्दैः रिक्तस्थानानि पूरयत-
(अमन्त्रम्, मुञ्चन्ती, भोजनम, पुरा, काननम्, जम्बुक)
(क) 'विरुद्धम् भोजनम्' इत्यनयो: पदयोः विशेष्यपदं…….अस्ति ।
(ख) 'अमन्त्रम् अक्षरम्' इत्यनयोः पदयोः विशेषणपदं…….अस्ति ।
(ग)'वनम्' इत्यस्य पर्यायपदम् …..अस्ति ।
(घ) 'शृगाल:' इत्यस्य पर्यायपदम् ……अस्ति ।
(ङ) 'गृहणन्ती' इत्यस्य विलोमपदं…. अस्ति ।
(च) 'अधुना' इत्यस्य विलोमपदं ……अस्ति ।
Ans-
भोजनम
अमन्त्रम्
काननम्,
जम्बुक
मुञ्चन्ती,
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
प्रश्न ६. बुद्धिमती केन उपेता पितुर्गृहं प्रति चलिता ?
अथवा
रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृश: आसीत् ?
प्रश्न ७. कृषकः किं करोति स्म ?
अथवा
वसन्तस्य गुणं कः जानाति ?
प्रश्न ८. मातुः अधिका कृपा कस्मिन् भवति ?
अथवा
बालभावात् हिमकरः कुत्र विराजते ?
प्रश्न ९. नराणां प्रथम शत्रुः कः ?
अथवा
यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत् ?
प्रश्न १०. जनः किमर्थं पदातिः गच्छति ?
अथवा
अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति ?
प्रश्न ११. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत - ( द्वौ)
(क) उद्याने पक्षिणां कलरवं चेतः प्रसादयति ।
(ख) वानर : आत्मानं वनराजपदाय योग्य: मन्यते।
(ग) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः ।
प्रश्न १२. अधोलिखितानि वाक्यानि कः कं प्रति कथयति - ( कोऽपि द्वौ)
(क) गच्छ वत्से ! सर्वं भद्रं जायते
(ख) दीनस्य तु सतः शक्रः ! पुष्याभ्यधिका कृपा।
(ग) सव्यवधानं न चारित्र्यलोपाय ।
प्रश्न १३. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकस्य सुभाषितद्वयं लिखत ।
प्रश्न १४. अधोलिखितानाम् अशुद्धकारकवाक्यानां शुद्धिः करणीया - (कोऽपि द्वौ) १x२= २
(क) मम दुग्धं रोचते
(ख) पत्राः पतन्ति ।
(ग) गणेशः नमः
(घ) सैनिक: अश्वेन पतति ।
अथवा
अस्ति देउलाख्यो ग्रामः । तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यक कार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता । मार्गे गहनकानने सा एकं व्याघ्रं ददर्श । सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ट्र्यात् पुत्रौ चपेटया प्रहृत्य जगाद - "कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः ? अयमेकस्तावद्विभज्य भुज्यताम् । पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते ।”
प्रश्न – (क) देउलाख्यो ग्रामः को वसति स्म ?
(ख) तस्य भार्या का आसीत् ?
(ग) सा किं जगाद ?
प्रश्न १९. अधोलिखितं पद्यांशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिः तुरगास्तुरङ्गैः ।
मूर्खाश्च मूर्खे: सुधियः सुधीभिः, समान- शील- व्यसनेषु सख्यम् ॥
प्रश्न – (क) मृगाः कैः सङ्गम् अनुव्रजन्ति ?
(ख) के गोभिः सङ्गमनुव्रजन्ति ?
(ग) मूर्खाः सुधियः च काभ्यां सङ्गम् अनुव्रजन्ति?
(ग) मूर्खाः सुधियः च काभ्यां सङ्गम् अनुव्रजन्ति ?
अथवा
, प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् । नात्मप्रियं हितं राज्ञः, प्रजानां तु प्रियं हितम् ॥
प्रश्न – (क) प्रजासुखे सुखं कस्य ?
(ख) कस्य प्रजानां च हिते हितम् ?
(ग) नात्मप्रिय हितं कस्य ?
प्रश्न २०. अधोलिखितं नाट्यांशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
लवः - भगवन् सहस्रदीधितिः ।
रामः - कथमस्मत्समानाभिजनौ संवृत्तौ ?
विदूषकः - किं द्वयोरप्येकमेव प्रतिवचनम् ?
लवः - भ्रातरावावां सोदय
राम: - समरूपः शरीरसन्निवेशः वयसस्तु न किञ्चिदन्तरम् ।
लवः - आवां यमलौ ।
रामः - सम्प्रति युज्यते । किं नामधेयम् ?
लवः - आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि गुरुचरण-
वन्दनायाम्"
कुश:- अहमपि कुश इत्यात्मानं श्रावयामि ।
प्रश्न – (क) कौ आवां सोदय ?
(ख) कथं शरीरसन्निवेशः ?
(ग) लवः - आवां कौ ?
स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम् ।
उलूकं नृपतिं कृत्वा का नु सिद्धिर्भविष्यति ॥
(ततः प्रविशति प्रकृतिमाता)
प्रकृतिमाता – (सस्नेहम्) भो भोः प्राणिनः यूयम् सर्वे एव मे सन्ततिः कथं मिथः कलहं कुर्वन्ति । वस्तुतः सर्वे वन्यजीविनः अन्योन्याश्रिताः । सदैव स्मरत-
ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति भुङ्क्ते भोजयते चैव षड्-विधं प्रीतिलक्षणम् ॥
(सर्वे प्राणिनः समवेतस्वरेण )
प्रश्न – (क) पूर्णं दिनं यावत् निद्रायमाणः कः कथमस्मान् रक्षिष्यति ?
(ख) उलूकं नृपतिं कृत्वा का नु का भविष्यति ?
(ग) के सर्वे एव मे सन्ततिः ?
प्रश्न २१. अधोलिखितम् अपठितं गद्यांशं सम्यक् पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां
लिखत-
• सतां सज्जनानां सङ्गतिः सम्पर्क:, संसर्गे वा 'सत्सङ्गतिः' इति कथ्यते । वस्तुतः सत्सङ्गात् एव मानवः समुन्नतो भवति । सज्जनानां संसर्गेण जनः सज्जनः भवति, दुर्जनानां संसर्गेण च दुर्जनः भवति । स्थाने एवोक्तं "संसर्गजा दोषगुणाः भवन्ति" इति । अतः स्वसमुन्नतिं इच्छता जनेन सर्वदा सतामेव सङ्गतिर्विधेया
प्रश्न – (१) अस्य गद्यांशस्य शीर्षकं लिखत ।
(२) केन जनः सज्जनः भवति ?
(३) स्वसमुन्नतिम् इच्छता जनेन किं करणीयम् ?
(४) गद्यांशस्य सारं लिखत ।
अथवा
शरीरं धर्मस्य प्रथमं साधनम् अस्ति 'शरीरमाद्यं खलु धर्मसाधनम्' । शरीरस्य आरोग्यं व्यायामैन सिध्यति । यः व्यायानं करोति तस्य प्राणशक्तेः आपदः स्वयमेव दूरं गच्छन्ति । व्यायामेन शरीरे शुद्ध रक्तसञ्चारः भवति । इन्द्रियाणि सुस्थानि स्वस्थानि च भवन्ति । जठराग्निः दीप्तः भवति । परिवृद्धम् उदरं सङ्कोचं गच्छति। मस्तिष्कम् उर्वरं भवति । अस्मिन् लोके जनैः वयोऽनुसारं कोऽपि व्यायामः अवश्यं करणीयः । विद्यार्थिजीवने तु व्यायामस्य विशेष: महत्वः अस्ति । व्यायामेन अपि विद्यार्थीनां भविष्यनिर्माणं भवति ।
प्रश्न – (१) शरीरं कस्य प्रथमं साधनम् ?
(२) मस्तिष्कम् किं भवति ?
(३) कानि सुस्थानि स्वस्थानि च भवन्ति ?
(४) अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत ।
प्रश्न २२. स्वस्य प्राचार्यस्य कृते अवकाशार्थम् एकं प्रार्थनापत्रं संस्कृतभाषायां लिखत ।
अथवा
- स्वस्य मित्रस्य कृते एकं शुभकामनापत्रं संस्कृतभाषायां लिखत ।
प्रश्न २३. अधोलिखितेषु विषयेषु एकं विषयं स्वीकृत्य शतशब्देषु संस्कृतभाषायां निबन्धं
लिखत ।
(क) अस्माकं देश:,
(ख) उत्सवः,
(ग) मम दिनचर्या,
(घ) छात्रजीवनम्
दोस्तों यदि आपको यह पोस्ट पसंद आयी हो तो इसे अपने दोस्तों और सोशल मीडिया पर अधिक से अधिक शेयर करिए। अगर दोस्तों अभी तक आपने हमारे यूट्यूब चैनल को सब्सक्राइब और टेलीग्राम ग्रुप को ज्वाइन नहीं किया है तो नीचे आपको लिंक दी गई है ज्वाइन और सब्सक्राइब करने की तो वहां से आप हमारे telegram group (Bandana classes.com) को ज्वाइन और YouTube channel (Bandana study classes) को सब्सक्राइब कर लीजिए जहां पर आप को महत्वपूर्ण वीडियो हमारे यूट्यूब चैनल पर मिल जाएंगे।
Post a Comment