Essay on Cow in Sanskrit / गाय पर निबंध 10 लाइन संस्कृत में
10 लाइन गाय पर निबंध संस्कृत में / Essay on Cow In Sanskrit
essay on cow in sanskrit
गाय (धेनु) पर 10 लाइनें संस्कृत में
1. धेनु अस्माकं माता अस्ति ।
2. अस्माकं देशस्य सर्वश्रेष्ठ: पशुः गौः अस्ति।
3. अस्माकं देशे गौः मातृवत् पूज्या अस्ति।
4. गौः एकः चतुष्पात पशुः अस्ति।
5. अस्या : एक पुच्छम् भवति ।
6. अस्याः द्वे श्रंगे भवतः।
7. चत्वार : पादाः भवति।
8. अस्या : गले एकं गल्कम्ब्लम् अन्यापशु नाम भवति।
9. गौः तृणचारी पशुः अस्ति।
10. गौः अस्मभ्यं मधुरं दुग्धं ददाति।
11. गौदुग्धेभ्य: दधि: घृतम् च जायते।
12. गोघृतं अतीव पवित्रं मन्यते।
13. गौः अस्माकं बहुउपकारं करोति।
14. वृषभा: हलेन क्षेत्राणि कर्षन्ति।
15. गोमयेन उपलानि निर्मीयन्ते।
16. गोमयेन उर्वराशक्ति: वर्धते।
17. उपलानां प्रयोग इंधने अपि भवति।
18. गौः घासं - तृणं च खादति।
19. गौः अस्मभ्यं अतीव उपयोगी अस्ति।
20. अत: वयं गाम् गोमाता अपि कथयाम:।
21. हिन्दुधर्मे गोः माता इति मन्यते ।
22. वयं गां "गौमाता" इति अपि वदामः ।
23. गोः अत्यन्तं ऋजुः पशुः अस्ति।
24. सनातनधर्मे चत्वारः वेदाः गोमुखे निवसन्ति इति विश्वासः ।
25. हिन्दुधर्मे एतादृशः प्रत्ययः अस्ति यत् यः जनः प्रातः स्नानं कृत्वा गां स्पृशति सः पापरहितः भवति ।
26. सनातन (हिन्दु) धर्मे गौः (गो) शुद्धा दुग्धप्रदातृपशुं मन्यमानस्य स्थाने देवप्रतिनिधित्वेन सर्वदा एव गण्यते ।
27.अत एव अस्माभिः अस्माकं मातुः गोः यथाशक्ति सेवनीया, तस्याः रक्षणे अपि ध्यानं दातव्यम्।
गाय पर संस्कृत में विस्तृत निबंध (Long Essay on Cow in Sanskrit)
धेनु अस्माकं माता अस्ति। अस्माकं देशस्य सर्वश्रेष्ठ: पशुः गौः अस्ति। अस्माकं देशे गौः मातृवत् पूज्या अस्ति। गौः एकः चतुष्पात पशुः अस्ति। अस्या : एक पुच्छम् भवति। अस्याः द्वे श्रंगे भवतः। चत्वार : पादाः भवति। अस्या : गले एकं गल्कम्ब्लम् अन्यापशु नाम भवति ।गौः तृणचारी पशुः अस्ति। गौः अस्मभ्यं मधुरं दुग्धं ददाति। गौदुग्धेभ्य: दधि :घृतम् च जायते। गोघृतं अतीव पवित्रं मन्यते। गौःअस्माकं बहुउपकारं करोति। वृषभा: हलेन क्षेत्राणि कर्षन्ति। गोमयेन उपलानि निर्मीयन्ते। गोमयेन उर्वराशक्ति: वर्धते। उपलानां प्रयोग इंधने अपि भवति। गौः घासं - तृणं च खादति। गौः अस्मभ्यं अतीव उपयोगी अस्ति। अत: वयं गाम् गोमाता अपि कथयाम:। हिन्दुधर्मे गोः माता इति मन्यते । वयं गां "गौमाता" इति अपि वदामः । गोः अत्यन्तं ऋजुः पशुः अस्ति। सनातनधर्मे चत्वारः वेदाः गोमुखे निवसन्ति इति विश्वासः । हिन्दुधर्मे एतादृशः प्रत्ययः अस्ति यत् यः जनः प्रातः स्नानं कृत्वा गां स्पृशति सः पापरहितः भवति । सनातन (हिन्दु) धर्मे गौः (गो) शुद्धा दुग्धप्रदातृपशुं मन्यमानस्य स्थाने देवप्रतिनिधित्वेन सर्वदा एव गण्यते ।
अत एव अस्माभिः अस्माकं मातुः गोः यथाशक्ति सेवनीया, तस्याः रक्षणे अपि ध्यानं दातव्यम्।
दोस्तों, यदि आपको यह पोस्ट पसंद आयी हो तो इसे अपने दोस्तों और सोशल मीडिया पर अधिक से अधिक शेयर करिए। अगर दोस्तों अभी तक आपने हमारे यूट्यूब चैनल को सब्सक्राइब और टेलीग्राम ग्रुप को ज्वाइन नहीं किया है तो नीचे आपको लिंक दी गई है ज्वाइन और सब्सक्राइब करने की तो वहां से आप हमारे telegram group (Bandana classes.com) को ज्वाइन और YouTube channel (Bandana study classes) को सब्सक्राइब कर लीजिए जहां पर आप को महत्वपूर्ण वीडियो हमारे यूट्यूब चैनल पर मिल जाएंगे।
👉Click here to join telegram channel👈
👉Click here to join YouTube channel 👈
Post a Comment