ad13

Essay on Cow in Sanskrit / गाय पर निबंध 10 लाइन संस्कृत में

Essay on Cow in Sanskrit / गाय पर निबंध 10 लाइन संस्कृत में

10 लाइन गाय पर निबंध संस्कृत में / Essay on Cow In Sanskrit


essay on cow in sanskrit


Essay on Cow in Sanskrit,essay on cow in sanskrit,essay on cow in hindi and english,essay on cow in hindi 10 lines,what is cow in sanskrit,meaning of cow in india,cow essay in sanskrit 10 lines, cow essay in sanskrit language,what is the cow essay,what is cow in sanskrit,essay in hindi on cow,essay on cow in sanskrit,essay writing in sanskrit,10 line essay on cow in sanskrit,essay on cow,write essay on cow in sanskrit,the essay on the cow in sanskrit,cow in sanskrit,10 lines essay on cow in sanskrit,sanskrit cow essay,sanskrit essay,sanskrit essay on cow,cow ka sanskrit,cow essay in sanskrit,fruits name in sanskrit,10 lines on cow in sanskrit,write essay on cow in hindi,dhenu essay in sanskrit,essay on cow in odia,essay on cow in hindi,धेनु का निबंध,धेनु पर संस्कृत में निबंध,cow essay in sanskrit,धेनु का निबंध संस्कृत में,essay on cow,dhenu par nibandh sanskrit mein,dhenu par sanskrit mein nibandh,10 लाइन गाय पर निबंध इंग्लिश में, गाय पर निबंध 10 लाइन hindi में class 1,गाय पर निबंध 10 लाइन hindi में class 4,गाय पर निबंध 10 लाइन hindi में,गाय पर निबंध 10 लाइन,गाय पर निबंध 10 लाइन हिंदी में,गाय पर निबंध 10 लाइन english में,गाय पर निबंध 10 लाइन संस्कृत में,hindi गाय पर निबंध 10 लाइन,गाय पर निबंध 10 लाइन संस्कृत में,धेनु पर निबंध संस्कृत में,गाय पर संस्कृत में निबंध,संस्कृत में गाय का निबंध 10 लाइन,गाय का निबंध संस्कृत में,धेनु का निबंध संस्कृत में,गाय पर निबंध संस्कृत में,धेनु का निबंध संस्कृत में 10 लाइन,संस्कृत में गाय पर निबंध 10 लाइन का,धेनु का निबंध बताइए संस्कृत में,संस्कृत में निबंध गाय पर 10 लाइन,10 लाइन निबंध संस्कृत में गाय पर,10 लाइन का निबंध संस्कृत में गाय पर,गाय पर निबंध,10 लाइन निबंध धेनु संस्कृत,गाय पर निबंध संस्कृत मे 10 लाइन

नमस्कार दोस्तों स्वागत है आपका हमारी वेबसाइट  www.Bandana classes.com  पर । आज की पोस्ट में हम आपको "Essay on Cow In Sanskrit / गाय पर निबंध 10 लाइन संस्कृत में " के बारे में बताएंगे तो इस पोस्ट को आप लोग पूरा पढ़िए।

गाय (धेनु) पर 10 लाइनें संस्कृत में 


1. धेनु अस्माकं माता अस्ति ।


2. अस्माकं देशस्य सर्वश्रेष्ठ: पशुः गौः अस्ति।


3. अस्माकं देशे गौः मातृवत् पूज्या अस्ति।


4. गौः एकः चतुष्पात पशुः अस्ति।


5. अस्या : एक पुच्छम् भवति ।


6. अस्याः द्वे श्रंगे भवतः।


7. चत्वार : पादाः भवति।


8. अस्या : गले एकं गल्कम्ब्लम् अन्यापशु नाम भवति।


9. गौः तृणचारी पशुः अस्ति।


10. गौः अस्मभ्यं मधुरं दुग्धं ददाति।


11. गौदुग्धेभ्य: दधि: घृतम् च जायते।


12. गोघृतं अतीव पवित्रं मन्यते।


13. गौः अस्माकं बहुउपकारं करोति।


14. वृषभा: हलेन क्षेत्राणि कर्षन्ति।


15. गोमयेन उपलानि निर्मीयन्ते।


16. गोमयेन उर्वराशक्ति: वर्धते।


17. उपलानां प्रयोग इंधने अपि भवति।


18. गौः घासं - तृणं च खादति।


19. गौः अस्मभ्यं अतीव उपयोगी अस्ति।


20. अत: वयं गाम् गोमाता अपि कथयाम:।


21. हिन्दुधर्मे गोः माता इति मन्यते ।


 22. वयं गां "गौमाता" इति अपि वदामः ।


 23. गोः अत्यन्तं ऋजुः पशुः अस्ति।


 24. सनातनधर्मे चत्वारः वेदाः गोमुखे निवसन्ति इति विश्वासः ।


25. हिन्दुधर्मे एतादृशः प्रत्ययः अस्ति यत् यः जनः प्रातः स्नानं कृत्वा गां स्पृशति सः पापरहितः भवति ।


26.  सनातन (हिन्दु) धर्मे गौः (गो) शुद्धा दुग्धप्रदातृपशुं मन्यमानस्य स्थाने देवप्रतिनिधित्वेन सर्वदा एव गण्यते ।


27.अत एव अस्माभिः अस्माकं मातुः गोः यथाशक्ति सेवनीया, तस्याः रक्षणे अपि ध्यानं दातव्यम्।


इसे भी पढ़ें 👇👇👇



गाय पर संस्कृत में विस्तृत निबंध (Long Essay on Cow in Sanskrit) 


धेनु अस्माकं माता अस्ति। अस्माकं देशस्य सर्वश्रेष्ठ: पशुः गौः अस्ति। अस्माकं देशे गौः मातृवत् पूज्या अस्ति। गौः एकः चतुष्पात पशुः अस्ति। अस्या : एक पुच्छम् भवति। अस्याः द्वे श्रंगे भवतः। चत्वार : पादाः भवति। अस्या : गले एकं गल्कम्ब्लम् अन्यापशु नाम भवति ।गौः तृणचारी पशुः अस्ति। गौः अस्मभ्यं मधुरं दुग्धं ददाति। गौदुग्धेभ्य: दधि :घृतम् च जायते। गोघृतं अतीव पवित्रं मन्यते। गौःअस्माकं बहुउपकारं करोति। वृषभा: हलेन क्षेत्राणि कर्षन्ति। गोमयेन उपलानि निर्मीयन्ते। गोमयेन उर्वराशक्ति: वर्धते। उपलानां प्रयोग इंधने अपि भवति। गौः घासं - तृणं च खादति। गौः अस्मभ्यं अतीव उपयोगी अस्ति। अत: वयं गाम् गोमाता अपि कथयाम:। हिन्दुधर्मे गोः माता इति मन्यते । वयं गां "गौमाता" इति अपि वदामः । गोः अत्यन्तं ऋजुः पशुः अस्ति। सनातनधर्मे चत्वारः वेदाः गोमुखे निवसन्ति इति विश्वासः । हिन्दुधर्मे एतादृशः प्रत्ययः अस्ति यत् यः जनः प्रातः स्नानं कृत्वा गां स्पृशति सः पापरहितः भवति । सनातन (हिन्दु) धर्मे गौः (गो) शुद्धा दुग्धप्रदातृपशुं मन्यमानस्य स्थाने देवप्रतिनिधित्वेन सर्वदा एव गण्यते ।

अत एव अस्माभिः अस्माकं मातुः गोः यथाशक्ति सेवनीया, तस्याः रक्षणे अपि ध्यानं दातव्यम्।




दोस्तों, यदि आपको यह पोस्ट पसंद आयी हो तो इसे अपने दोस्तों और सोशल मीडिया पर अधिक से अधिक शेयर करिए। अगर दोस्तों अभी तक आपने हमारे यूट्यूब चैनल को सब्सक्राइब और टेलीग्राम ग्रुप को ज्वाइन नहीं किया है तो नीचे आपको लिंक दी गई है ज्वाइन और सब्सक्राइब करने की तो वहां से आप हमारे telegram group (Bandana classes.com) को ज्वाइन और YouTube channel (Bandana study classes) को सब्सक्राइब कर लीजिए जहां पर आप को महत्वपूर्ण वीडियो हमारे यूट्यूब चैनल पर मिल जाएंगे।


👉Click here to join telegram channel👈


👉Click here to join YouTube channel 👈


इसे भी पढ़ें 👇👇👇





















































Post a Comment

Previous Post Next Post

Top Post Ad

Below Post Ad