ad13

Sanskrit essay on new year || नए वर्ष पर संस्कृत में निबंध

Sanskrit essay on new year || नए वर्ष पर संस्कृत में निबंध

Essay on new year in Sanskrit || नव वर्ष पर संस्कृत में निबंध


new year essay sanskrit


Sanskrit essay on new year,Essay on new year in Sanskrit,Essay on new year Sanskrit,Sanskrit new year essay,Paragraph on new year in Sanskrit,Nibandh Naya saal par,naya saal par nibandh sanskrit,10 lines on New Year in Sanskrit,New year 2020,New year on essay,New year essay,sanskrit nibandh,10 lines on new year in sanskrit,new year essay in sanskrit,new year essay,essay on new year in sanskrit,happy new year,sanskrit new year essay,essay on new year sanskrit,happy new year in sanskrit,sanskrit,10 sentences on new year in sanskrit,new year essay in english,new year wishes in sanskrit language,paragraph on new year in sanskrit,happy new year in sanskrit language,how to wish happy new year in sanskrit,happy new year essay in english,नए वर्ष पर संस्कृत में निबंध

नया साल पर संस्कृत में निबंध 


यद्यपि सम्पूर्णे विश्वे, भारतस्य च विभिन्नेषु प्रदेशेषु भिन्नदिनेषु नूतनवर्षस्य उत्सवः भवति तथापि नूतनवर्षस्य आरम्भः भिन्नसमये भवति, परन्तु आङ्ग्लपञ्चाङ्गानुसारं नववर्षस्य आरम्भः जनवरी १ दिनाङ्कात् आरभ्य मन्यते  यतः ३१ दिसम्बर् दिनाङ्के १ वर्षस्य समाप्तेः अनन्तरं नूतनं आङ्ग्लपञ्चाङ्गवर्षं १ जनवरीतः आरभ्यते ।  अत एव अयं दिवसः सम्पूर्णे विश्वे नूतनवर्षस्य आरम्भार्थं उत्सववत् आचर्यते।


 नूतनवर्षत्वात् नूतनाशाभिः, नवीनस्वप्नैः, विशेषविचारैः च स्वागतं भवति ।  नववर्षस्य उत्सवस्य पृष्ठे एकः विश्वासः अस्ति यत् यदि वर्षस्य प्रथमदिनम् उत्साहेन सुखेन च आचर्यते तर्हि सम्पूर्णं वर्षं तथैव उत्साहेन सुखेन च व्यतीतव्यम्।


 परन्तु हिन्दुपञ्चाङ्गानुसारं नववर्षस्य आरम्भः जनवरी १ दिनाङ्के न भवति ।  हिन्दुनववर्षस्य आरम्भः गुडीपदवातः भवति ।  परन्तु जनवरी-मासस्य प्रथमे दिने नूतनवर्षस्य उत्सवः अपि सर्वेषां धर्मानां एकतायां महत्त्वपूर्णं योगदानं ददाति, यतः सर्वे मिलित्वा तत् आचरन्ति।३१ दिसम्बर्-मासस्य रात्रौ आरभ्य जनाः अनेकस्थानेषु भिन्न-भिन्न-समूहेषु एकत्रिताः भूत्वा नूतनवर्षस्य उत्सवं आरभन्ते।तथा च १२ वादने: ०० रात्रौ सर्वेषां परस्परं नूतनवर्षस्य शुभकामना।


इसे भी पढ़ें 👇👇👇

👉नए साल पर शायरी 2023




 

नववर्षं नूतनारम्भस्य सूचकं भवति, अस्मान् सर्वदा अग्रे गन्तुं शिक्षयति च।  पुरातनवर्षे वयं यत् किमपि कृतवन्तः, शिक्षितवन्तः, सफलाः असफलाः वा अभवमः, तथैव वयं पुरातनवर्षस्य अन्ते दुःखिताः न भवेम, परन्तु नूतनवर्षस्य स्वागतं महता उत्साहेन, सुखेन च कुर्मः तथैव जीवने गतकालस्य विषये दुःखं न कर्तव्यम्, गतस्य विषये चिन्तनस्य स्थाने आगन्तुकानां अवसरानां स्वागतं कृत्वा तेषां माध्यमेन जीवनं उत्तमं कर्तुं प्रयत्नः करणीयः।


नववर्षस्य आनन्दे अनेकेषु स्थानेषु पार्टिषु आयोजनं भवति यत्र नृत्यं, गायनं, स्वादिष्टं भोजनं च रोचमानाः जनाः विभिन्नप्रकारस्य होटेल्, मॉल, स्थलेषु गच्छन्ति, विनोदपूर्णक्रीडाभिः अपि मनोरञ्जनं कुर्वन्ति  केचन जनाः ईश्वरस्य स्मरणार्थं धार्मिककार्यक्रमस्य आयोजनेन वर्षस्य आरम्भं कुर्वन्ति।




आङ्ग्ल-पञ्चाङ्गानुसारं जनवरी-मासस्य प्रथमदिनाङ्कः नूतनवर्षत्वेन आचर्यते, शुभकामना-शुभकामना-उपहार-आदान-प्रदानं आरभ्यते ।  अस्मिन् दिने जनाः भ्रमणार्थं गत्वा लोकसमूहेषु समागत्य नूतनवर्षस्य उत्सवं कुर्वन्ति ।  नूतनवर्षं सर्वदा अस्मान् सर्वान् अग्रे गन्तुं शिक्षयति।  अनेकाः जनाः नववर्षस्य अवसरे स्वधर्मानुसारं स्वस्य ईश्वरस्य पूजां कुर्वन्ति तथा च वर्षे पूर्णे सत्कर्म कर्तुं प्रतिज्ञां कुर्वन्ति तथा च स्वस्य प्रियदेवतां स्मरणं कुर्वन्ति तथा च संकल्पं कुर्वन्ति यत् ते सर्वदा मानवतायाः स्वधर्मस्य च अनुसरणं करिष्यन्ति।सदा कार्यं करिष्यन्ति उत्थानं मानवजातेः कल्याणं च।


इसे भी पढ़ें 👉New year Shayari in hindi latest 2023

दोस्तों यदि आपको यह पोस्ट पसंद आयी हो तो इसे अपने दोस्तों और सोशल मीडिया पर अधिक से अधिक शेयर करिए। अगर दोस्तों अभी तक आपने हमारे यूट्यूब चैनल को सब्सक्राइब और टेलीग्राम ग्रुप को ज्वाइन नहीं किया है तो नीचे आपको लिंक दी गई है ज्वाइन और सब्सक्राइब करने की तो वहां से आप हमारे telegram group (Bandana classes.com) को ज्वाइन और YouTube channel (Bandana study classes) को सब्सक्राइब कर लीजिए जहां पर आप को महत्वपूर्ण वीडियो हमारे यूट्यूब चैनल पर मिल जाएंगे।


👉Click here to join telegram channel👈


👉Click here to join YouTube channel 👈


इसे भी पढ़ें 👇👇👇































👉सरदार पूर्ण सिंह का जीवन परिचय




यह भी पढ़ें 👇👇👇


👉गणतंत्र दिवस पर निबंध


👉छायावादी युग तथा इसकी प्रमुख विशेषताएं


👉आत्मकथा तथा जीवनी में अंतर


👉मुहावरे तथा लोकोक्ति में अंतर


👉नाटक तथा एकांकी में अंतर


👉खंडकाव्य तथा महाकाव्य में अंतर


👉राजभाषा तथा राष्ट्रभाषा में अंतर


👉निबंध तथा कहानी में अंतर


👉उपन्यास तथा कहानी में अंतर


👉नई कविता की विशेषताएं


👉निबंध क्या है ? निबंध कितने प्रकार के होते हैं ?


👉उपन्यास किसे कहते हैं ? उपन्यास के प्रकार


👉रिपोर्ताज किसे कहते हैं? रिपोतार्ज का अर्थ एवं परिभाषा


👉रेखाचित्र किसे कहते हैं ?एवं रेखाचित्र की प्रमुख विशेषताएं


👉आलोचना किसे कहते हैं? प्रमुख आलोचना लेखक


👉डायरी किसे कहते हैं?


👉संधि और समास में अंतर


👉भारतेंदु युग की प्रमुख विशेषताएं



👉विज्ञान पर निबंध


👉विधानसभा अध्यक्ष के कर्तव्य एवं अधिकार


👉कहानी कथन विधि क्या है ?


👉रस किसे कहते हैं ? इसकी परिभाषा


👉महात्मा गांधी पर अंग्रेजी में 10 लाइनें


👉B.Ed करने के फायदे।


👉BTC करने के फायदे।


Post a Comment

Previous Post Next Post

Top Post Ad

Below Post Ad