शुल्क माफी के लिए प्रार्थना पत्र संस्कृत में application for fee concession in Sanskrit
संस्कृत भाषा संसार की सबसे प्राचीन भाषा है ।। संस्कृत ऐतिहासिकता की दृष्टि से संसार की सभी भाषाओं की जननी है। संसार के सभी प्राचीन ऋषियों व पूर्वजों की मातृ भाषा संस्कृत थी | यह भाषा भारत कि नहीं अपितु विश्व की श्रेष्ठतम भाषा में से एक मानी जाती है | अतः प्रत्येक भारतीय को अपनी प्राचीनतम भाषा संस्कृत का अध्ययन अवश्य ही करना चाहिए |
आपको इस पोस्ट के माध्यम से शुल्क माफी के लिए संस्कृत में प्रार्थना पत्र कैसे लिखते हैं इसके बारे में बताएंगे दोस्तों इस पोस्ट में तीन प्रकार के शुल्क माफी के लिए प्रार्थना पत्र दिए गए हैं जिसमें के किसी भी प्रार्थना पत्र को सकते हैं।1. शुल्क माफ़ करवाने के लिए प्रार्थना- पत्र संस्कृत में
Application for fee concession in Sanskrit
शुल्क माफ़ करवाने के लिए प्रार्थना-पत्र संस्कृत में
Application for free concession in Sanskritसेवायाम्
प्रधानाचार्यः
केन्द्रीय विद्यालयः
पाटलिपुत्रम् (बिहार:)
दिनांक: 5 जनवरी: 2006
श्रीमन्
सविनयं निवेदनम् इदम् अस्ति यत अहम् भवतां विद्यालये षष्ठम कक्षायाम् पठामि । मम पिता श्रमिकः अस्ति । परिवारे षष्ठजनाः सन्ति । अतः अहम् विद्यालयस्य शुल्कं दातुम् न शक्नोमि । मम पठने महति रुचिः अस्ति । अहम् सर्वदा कक्षायाम् प्रथमस्थाने तिष्ठामि। अतः मम शुल्कं क्षमित्वा माम् अनुगृह्णन्तु ।
सधन्यवादम्
भवताम् आज्ञाकारी छात्रः मोहनः
कक्षा - षष्ठी 'अ', अनुक्रमांक :- 1
2. शुल्क माफ़ करवाने के लिए प्रार्थना -पत्र संस्कृत में
Application for fee concession in Sanskrit
शुल्कक्षमापनार्थं प्रधानाचार्यं प्रति पत्रम्
सेवायाम्
प्रधानाचार्य महोदयाः
केन्द्रीय विद्यालयः
, आर. के. पुरम्, सैक्टर: चतुर्थ:
नव-दिल्ली 110022
विषय: – शुल्कक्षमापनार्थं निवेदनम्
मान्यवरा : महोदयाः,
सविनय निवेदनमस्ति यत् अहं भवतः विद्यालये
दशमकक्षाया: 'स' वर्गस्य छात्र अस्मि | मम पिता एकस्मिन् विद्यालये द्वारपाल अस्ति तस्य मासिकवेतनम् द्विसहस्ररूप्यकमात्रम् अस्ति | अस्माकं कुटुम्बे पञ्च सदस्या: सन्ति। अनेन वेतनेन कुटुम्बस्य निर्वाहः काठिन्येन भवति अतः शुल्कक्षमापनार्थं प्रार्थये
आशासे यत् मदीयाम् इमां प्रार्थनां स्वीकृत्य शुल्कक्षमापनद्वारा माम् उपकरिष्यन्ति श्रीमन्तः |
धन्यवादा:
भवतां विनीतः शिष्यः
सुरेन्द्रः
कक्षा 10 वर्ग: स
दिनाङ्क: २२/१२/२०२३
3. शुल्क माफ़ करवाने के लिए प्रार्थना -पत्र संस्कृत में
Application for fee concession in Sanskrit
शुल्क मुक्ति के लिए प्रार्थना पत्र संस्कृत
सेवायाम्,
माननीय: प्राचार्य महोदयः
जवाहर लाल नवोदय विद्यालयः
होशगाबाद, मध्यप्रदेशम्
विषयः - शुल्कमुक्तये आवेदनम् पत्रम्
महोदय !
सविनयं निवेदनम् अस्ति यत् अहं विद्यालये दशमकक्षायाः छात्रः अस्मि | ममू पिता एकः लिपिक: अस्ति । तस्य मासिकं वेतनं पञ्च सहस्र रूप्यकाणि मात्र मेंव अस्ति | ममू एक: भ्राता सप्तम् कक्षायां भगिनी च पञ्च मयां कक्षायां पठति । अस्माकं कुटुम्बस्य निर्वाहः अतीव कठिन्येन भवति अहं शिक्षण शुल्कं अपि दातुम असमर्था अस्ति ।
अत: शुल्क क्षमापनार्थं प्रार्थये अहम् आशाये अत्र भवान मम एतो प्रार्थनां स्वीकृत्य अनुगृहीष्यति |
दिनांक २५ - ०२ - २०२३
भवदीयः
(क, ख, ग )
कक्षा – दशम्
👉छायावादी युग तथा इसकी प्रमुख विशेषताएं
👉मुहावरे तथा लोकोक्ति में अंतर
👉खंडकाव्य तथा महाकाव्य में अंतर
👉राजभाषा तथा राष्ट्रभाषा में अंतर
👉निबंध क्या है ? निबंध कितने प्रकार के होते हैं ?
👉उपन्यास किसे कहते हैं ? उपन्यास के प्रकार
👉रिपोर्ताज किसे कहते हैं? रिपोतार्ज का अर्थ एवं परिभाषा
👉रेखाचित्र किसे कहते हैं ?एवं रेखाचित्र की प्रमुख विशेषताएं
👉आलोचना किसे कहते हैं? प्रमुख आलोचना लेखक
👉भारतेंदु युग की प्रमुख विशेषताएं
👉विधानसभा अध्यक्ष के कर्तव्य एवं अधिकार
👉रस किसे कहते हैं ? इसकी परिभाषा
👉महात्मा गांधी पर अंग्रेजी में 10 लाइनें
Post a Comment