10 lines on Mahashivratri in Sanskrit || महाशिवरात्रि पर 10 वाक्य संस्कृत में
Essay on Mahashivratri in Sanskrit || महाशिवरात्रि पर निबंध संस्कृत में
10 lines on mahashivratri in sanskrit
नमस्कार दोस्तों स्वागत है आपका हमारी वेबसाइट www.Bandana classes.com पर । आज की पोस्ट में हम आपको "10 lines on Mahashivratri in Sanskrit || महाशिवरात्रि पर 10 वाक्य संस्कृत में " के बारे में बताएंगे तो इस पोस्ट को आप लोग पूरा पढ़िए।
महाशिवरात्रि पर 10 वाक्य संस्कृत में
1.महाशिवरात्रिः हिन्दुधर्मस्य जनानां पवित्रतमः व्रतः उत्सवः च मन्यते।
2. महाशिवरात्रिः प्रतिवर्षं फाल्गुनमासस्य चतुर्दशीयां आचर्यते।
3. अस्मात् दिवसात् एव सम्पूर्णस्य जगतः कार्यम् आरब्धम् इति विश्वासः अस्ति ।
4. अस्मिन् दिने भगवान् शिव-मातुः पार्वतीयोः विवाहकार्यं सम्पन्नम्।
5. भारते अन्येषु च अनेकेषु देशेषु महाशिवरात्रिपर्वः महता धूमधामेन आचर्यते।
6. अस्मिन् दिने भगवान् भोलेनाथः समुद्रस्य मथनात् प्राप्तं विषं आलिंग्य जगतः विनाशात् तारितवान्।
7. अस्मिन् दिने शिवस्य प्रत्येकं मन्दिरं भव्यरूपेण अलङ्कृतं भवति, क्षीरेण वा जलेन वा अभिषेकं कृत्वा पूजा क्रियते।
8. अस्मिन् दिने भारतस्य अविवाहिताः बालिकाः स्वकामस्य प्राप्त्यर्थं निर्जलोपवासं कुर्वन्ति, शिवस्य पूजां कुर्वन्ति।
9. बेलपत्रस्य, धतूरस्य, बेरस्य, फलस्य, क्षीरस्य च अभिषेकेन भगवान् शिवः अतीव प्रसन्नः इति विश्वासः अस्ति।
10. शिवमहापुराणस्य अनुसारम् अस्याः रात्रौ भगवान् भोलेनाथः बृहत् ज्योतिर्लिंगरूपेण प्रादुर्भूतः, ब्रह्मविष्णुः च प्रथमं तस्य पूजां कृतवन्तौ।
11. भगवान् भोलेनाथः स्वभक्तैः अतीव शीघ्रं प्रसन्नः भवति इति विश्वासः अस्ति।
12. भगवान् शिवः विश्वनाशकः अपि उच्यते अर्थात् यदा यदा पृथिव्यां अत्याचारः पापं च वर्धते तदा तदा अवताररूपेण आगत्य शिवः अत्याचारं पापं च नाशयति।
👉महाशिवरात्रि क्यों मनाई जाती है?
👉10 lines on Mahashivratri in English
महाशिवरात्रि पर 10 लाइन निबंध संस्कृत में
1. वर्षस्य द्वादशशिवरात्रिषु महाशिवरात्रिः अन्धकारमयः ऊर्जाप्रभाविणः च रात्रौ भवति।
2. शिवरात्रिस्य तृतीयकाले प्रथमवारं एकैकं आदिं भगवतः अन्तिमज्योतिस्तम्भरूपेण प्रकटितम्।
3. ब्रह्मा हंसरूपः स्तम्भस्य अन्तं अन्वेष्टुं आरब्धवान्, वराहरूपेण च विष्णुः पृथिव्याः अधः तस्य आरम्भं अन्वेष्टुं आरब्धवान्, परन्तु सः असफलः अभवत्।
4. भगवान् शिवः अग्निज्योतिर्लिंगस्य शुद्धनिराकाररूपेण प्रादुर्भूतः।
5. अस्मिन् दिने शिवस्य 64 ज्योतिर्लिंगाः प्रादुर्भूताः येषु 12 एव दृश्यन्ते इति कथ्यते।
6. बेलपत्रस्य, धतूरस्य, बेरस्य, फलस्य, क्षीरस्य च अभिषेकेन भगवान् शिवः अतीव प्रसन्नः इति विश्वासः अस्ति।
7. अस्मिन् दिने भोले बाबा पूर्णदिनं उपवासेन पूज्यते। रात्रौ जागरणेन च शिवस्य प्रीतिप्रयत्नः क्रियते।
8. भगवान् शिवस्य ऋषिरूपः सर्पवृश्चिकप्रेम च मनुष्यान् केवलं जीवानां बलिदानं प्रेम च कर्तुं शिक्षयति।
9. नीलकण्ठस्य रूपं यथा अद्वितीयं तथा तस्य पूजा अपि अद्वितीयम्। केवलं भाङ्ग-दतुरा-वन्यफलैः, बेलपत्रैः च सुखी भवति ।
10. महादेवस्य प्रीतिं कर्तुं कोऽपि संस्कारः पूजा च आवश्यकी नास्ति। किञ्चित्प्रसादमात्रेण सुखी भवति, अत एव भोले बाबा इति उच्यते।
दोस्तों यदि आपको यह पोस्ट पसंद आयी हो तो इसे अपने दोस्तों और सोशल मीडिया पर अधिक से अधिक शेयर करिए। अगर दोस्तों अभी तक आपने हमारे यूट्यूब चैनल को सब्सक्राइब और टेलीग्राम ग्रुप को ज्वाइन नहीं किया है तो नीचे आपको लिंक दी गई है ज्वाइन और सब्सक्राइब करने की तो वहां से आप हमारे telegram group (Bandana classes.com) को ज्वाइन और YouTube channel (Bandana study classes) को सब्सक्राइब कर लीजिए जहां पर आप को महत्वपूर्ण वीडियो हमारे यूट्यूब चैनल पर मिल जाएंगे।
👉Click here to join telegram channel👈
👉Click here to join YouTube channel 👈
👉महाशिवरात्रि क्यों मनाई जाती है?
👉महाशिवरात्रि पर निबंध संस्कृत में
👉10 lines on Mahashivratri in English
👉नेताजी सुभाष चंद्र बोस पर निबंध
👉सुभाष चंद्र बोस पर 10 लाइन निबंध
👉छायावादी युग तथा इसकी प्रमुख विशेषताएं
👉मुहावरे तथा लोकोक्ति में अंतर
👉खंडकाव्य तथा महाकाव्य में अंतर
👉राजभाषा तथा राष्ट्रभाषा में अंतर
👉निबंध क्या है ? निबंध कितने प्रकार के होते हैं ?
👉उपन्यास किसे कहते हैं ? उपन्यास के प्रकार
👉रिपोर्ताज किसे कहते हैं? रिपोतार्ज का अर्थ एवं परिभाषा
👉रेखाचित्र किसे कहते हैं ?एवं रेखाचित्र की प्रमुख विशेषताएं
👉आलोचना किसे कहते हैं? प्रमुख आलोचना लेखक
👉भारतेंदु युग की प्रमुख विशेषताएं
👉विधानसभा अध्यक्ष के कर्तव्य एवं अधिकार
👉रस किसे कहते हैं ? इसकी परिभाषा
👉महात्मा गांधी पर अंग्रेजी में 10 लाइनें
👉My vision for India in 2047 English Essay
👉मकर संक्रांति पर 10 लाइन हिंदी में
👉1 जनवरी को प्रत्येक वर्ष नया साल क्यों मनाया जाता है?
👉रामनरेश त्रिपाठी का जीवन परिचय
👉10 लाइनें गणतंत्र दिवस पर हिंदी में
👉माखनलाल चतुर्वेदी का जीवन परिचय
👉सुभद्रा कुमारी चौहान का जीवन परिचय
👉मैथिलीशरण गुप्त का जीवन परिचय
👉कोरोना वायरस पर निबंध हिंदी में
👉दिवाली पर 10 लाइन निबंध हिंदी में
👉मीटर बदलवाने हेतु बिजली विभाग को प्रार्थना पत्र
👉श्याम नारायण पांडे का जीवन परिचय
👉हिंदी साहित्य का इतिहास एवं उसका काल विभाजन
👉शिक्षक दिवस पर 10 लाइन का निबंध
👉पानी की समस्या हेतु विधायक को पत्र
Post a Comment