My father essay in Sanskrit || मेरे पिता पर निबंध संस्कृत में
My father essay in Sanskrit || मेरे पिता पर निबंध संस्कृत में
essay on my father in Sanskrit / मेरे पिता पर संस्कृत निबंध
मेरे पिता पर संस्कृत निबंध
संकेत-1 परिचयः, 2. तस्य वेषः शिष्टाचारः, 3. तस्य गुणाः, 4. दैनन्दिनजीवनं, 5. उपसंहारः।
1. परिचय- अहं मुकेश जैन। मम पिता एस.के.जैनमहोदयः अस्ति। सः वैद्यः अस्ति। तस्य भव्यं व्यक्तित्वम् अस्ति । सः पञ्चाशत् वर्षीयः अस्ति तथापि सः स्मार्टः सक्रियः च अस्ति।
2. तस्य वेषः व्यवहारः च - सः सरलः व्यक्तिः अस्ति। सः सर्वदा सुव्यवस्थितः स्वच्छः च भवति। सः श्वेतशर्टं श्वेतपैन्ट् च धारयति। तस्य वेषः सर्वदा निपीडितः सुसंरक्षितः च भवति। शिशिरे ऊनीवस्त्राणि धारयति । सः अपि अतीव दयालुः शिष्टः च अस्ति । सर्वे तं रोचन्ते, आदरं च कुर्वन्ति।
3. तस्य गुणाः- मम पिता शीलपुरुषः अस्ति। सः सदैव निर्धनानाम्, अभाविनां च साहाय्यं करोति। सः स्वपरिजनस्य मध्ये लोकप्रियः अस्ति । सः प्रतिदिनं मन्दिरं गत्वा तत्र एकघण्टां यावत् पूजां करोति । जनाः तस्य आदरं कुर्वन्ति, तस्य समीपं उपदेशार्थम् आगच्छन्ति च। सः धार्मिकः अस्ति।
4. दैनन्दिनजीवनम्- मम पिता प्रातःकाले उत्तिष्ठति। सः प्रतिदिनं भ्रमणार्थं गच्छति। सः नित्यकार्यस्य सज्जः भवति। सः १० वादने गृहात् निर्गत्य नगरपालिकाचिकित्सालयं गच्छति। ततः ४ वादने पुनः आगच्छति। ततः सः अस्मान् परिपालयति।
5. अन्वयः- मम पिता सज्जनः अस्ति। सः अस्य मण्डलस्य प्रसिद्धः वैद्यः अस्ति । सः सर्वदा किमपि कार्यं वा कर्तुं व्यस्तः भवति। सः मृषावादं द्वेष्टि, अन्येषां विषये दुष्टं वक्तुं च द्वेष्टि। अहं तस्य गर्वम् अनुभवामि। अहं तं बहु प्रेम करोमि।
दोस्तों यदि आपको यह पोस्ट पसंद आयी हो तो इसे अपने दोस्तों और सोशल मीडिया पर अधिक से अधिक शेयर करिए। अगर दोस्तों अभी तक आपने हमारे यूट्यूब चैनल को सब्सक्राइब और टेलीग्राम ग्रुप को ज्वाइन नहीं किया है तो नीचे आपको लिंक दी गई है ज्वाइन और सब्सक्राइब करने की तो वहां से आप हमारे telegram group (Bandana classes.com) को ज्वाइन और YouTube channel (Bandana study classes) को सब्सक्राइब कर लीजिए जहां पर आप को महत्वपूर्ण वीडियो हमारे यूट्यूब चैनल पर मिल जाएंगे।
👉Click here to join telegram channel👈
👉Click here to join YouTube channel 👈
👉Republic Day speech in english
👉Essay on my mother in english
👉Essay on my father in English
👉मेरे पिता पर निबंध संस्कृत में
👉नेताजी सुभाष चंद्र बोस पर निबंध
👉सुभाष चंद्र बोस पर 10 लाइन निबंध
👉छायावादी युग तथा इसकी प्रमुख विशेषताएं
👉मुहावरे तथा लोकोक्ति में अंतर
👉खंडकाव्य तथा महाकाव्य में अंतर
👉राजभाषा तथा राष्ट्रभाषा में अंतर
👉निबंध क्या है ? निबंध कितने प्रकार के होते हैं ?
👉उपन्यास किसे कहते हैं ? उपन्यास के प्रकार
👉रिपोर्ताज किसे कहते हैं? रिपोतार्ज का अर्थ एवं परिभाषा
👉रेखाचित्र किसे कहते हैं ?एवं रेखाचित्र की प्रमुख विशेषताएं
👉आलोचना किसे कहते हैं? प्रमुख आलोचना लेखक
👉भारतेंदु युग की प्रमुख विशेषताएं
👉विधानसभा अध्यक्ष के कर्तव्य एवं अधिकार
👉रस किसे कहते हैं ? इसकी परिभाषा
👉महात्मा गांधी पर अंग्रेजी में 10 लाइनें
👉My vision for India in 2047 English Essay
👉मकर संक्रांति पर 10 लाइन हिंदी में
👉1 जनवरी को प्रत्येक वर्ष नया साल क्यों मनाया जाता है?
👉रामनरेश त्रिपाठी का जीवन परिचय
👉10 लाइनें गणतंत्र दिवस पर हिंदी में
👉माखनलाल चतुर्वेदी का जीवन परिचय
👉सुभद्रा कुमारी चौहान का जीवन परिचय
👉मैथिलीशरण गुप्त का जीवन परिचय
👉कोरोना वायरस पर निबंध हिंदी में
👉दिवाली पर 10 लाइन निबंध हिंदी में
👉मीटर बदलवाने हेतु बिजली विभाग को प्रार्थना पत्र
👉श्याम नारायण पांडे का जीवन परिचय
👉हिंदी साहित्य का इतिहास एवं उसका काल विभाजन
👉शिक्षक दिवस पर 10 लाइन का निबंध
👉पानी की समस्या हेतु विधायक को पत्र
Post a Comment